SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ३१ ) सर्वकार्याणि दत्तानि पट्टशिष्यस्य प्रेमतः ॥२१५।। वेलां ज्ञात्वा सूरीन्द्रस्य, आपदे हर्षतः स्वयम् । सैष पट्टसुशिष्यो श्रीहीराचन्द्र सूरीश्वरः ॥२१६।। प्रवचन-ब्रह्म-निधि-विध्वाषाढे १९९८ सितेतरे । तिथौ द्वितीयाप्रातःकाले कालामिसन्मुखः ॥२१॥ अनशनं तु कृतवान् स्वयमप्यहो विविधभावयुतं विगतस्पृहम् । परमपञ्चनमस्कृतिभावयन् विकसितांबुजकल्पशुमाननः ॥२१८।। प्रेम्णामृतं पानमहो मयाहि संकारितं, स्वल्पतरं स्वहस्ते । पीत्वामृतं ह्यमृतभूमि संगता हा ! हा! वयमेकपादे हि संस्थिताः ॥२१९।। गोपालचंद्रेण सुशिष्येन व्रतेप्सुना कृतानल्पसेवा सदापार्श्वसुसंस्थितेन धन्याश्च ते ये गुरुपार्श्ववर्तिनो भूत्वा स्वजन्म सफलीविकुर्वन् ॥२२०॥ पूज्य श्रीनेमिचन्द्र सूरिसमये सुश्रावकान् कीर्तये नित्यानन्द प्रशाद सिंह नृपति आनन्दचन्द्रोऽभिधः॥ For Private And Personal Use Only
SR No.020453
Book TitleKushalchandrasuripatta Prashasti
Original Sutra AuthorN/A
AuthorManichandraji Maharaj, Kashtjivashreeji Maharaj, Balchandrasuri
PublisherGopalchandra Jain
Publication Year1952
Total Pages69
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy