________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ३० ) __ परिस्फुरति चेन्नाथ ! तदाखल्वस्मिनिर्मयः ॥२०७॥ नरेन्द्रश्रीः सुरेन्द्रश्रीर्मुक्तीश्रीश्चेद् भविष्यति ।
त्वत्सेवयैव दासस्य शंका नात्रावकाशते ॥२०८॥ निदाने प्रतिषिद्धेऽपि भगवन् तव शासने । भवे भवेऽस्तु त्वत्पादसेवेत्येतन्निदान्यते ॥२०९॥
कृतांजलिनमस्कृत्यान्तिमं विज्ञापयाम्यदः ।
मरालं सततं स्वामिन् । मम मानस मानसे ॥२१०॥ इत्येव मानयत-पार्श्वपरेशितारं ।
काश्यां हि तीर्थतिलकं स्तवनैकपद्याम् ॥ इत्थं स्तुवन् जातु समाधिनिष्ठः।
बभूवसूरीश्वर वीतरागः ॥२११॥ ततः सूरीश्वरेणैव ! काश्यां वासः स्थिरीकृतः । प्रयोजन मृते क्वापि गमनं नो कृतवान् कदा ॥२१२॥ चिन्तामणेजिनेन्द्रस्य मन्दिरस्य व्यरीरचत् । जीर्णोद्धार विविधोऽयं सर्वानन्दफलप्रदः ॥२१॥ पार्श्वनाथ जिनेन्द्रस्य सेवा सदैव संस्कृताः । अदीनमनसैवं तु सर्वकार्याणि साधयन् ॥२१४॥ कालवेलां समायातां अबिरां विज्ञाय-तां ।
For Private And Personal Use Only