SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ३० ) __ परिस्फुरति चेन्नाथ ! तदाखल्वस्मिनिर्मयः ॥२०७॥ नरेन्द्रश्रीः सुरेन्द्रश्रीर्मुक्तीश्रीश्चेद् भविष्यति । त्वत्सेवयैव दासस्य शंका नात्रावकाशते ॥२०८॥ निदाने प्रतिषिद्धेऽपि भगवन् तव शासने । भवे भवेऽस्तु त्वत्पादसेवेत्येतन्निदान्यते ॥२०९॥ कृतांजलिनमस्कृत्यान्तिमं विज्ञापयाम्यदः । मरालं सततं स्वामिन् । मम मानस मानसे ॥२१०॥ इत्येव मानयत-पार्श्वपरेशितारं । काश्यां हि तीर्थतिलकं स्तवनैकपद्याम् ॥ इत्थं स्तुवन् जातु समाधिनिष्ठः। बभूवसूरीश्वर वीतरागः ॥२११॥ ततः सूरीश्वरेणैव ! काश्यां वासः स्थिरीकृतः । प्रयोजन मृते क्वापि गमनं नो कृतवान् कदा ॥२१२॥ चिन्तामणेजिनेन्द्रस्य मन्दिरस्य व्यरीरचत् । जीर्णोद्धार विविधोऽयं सर्वानन्दफलप्रदः ॥२१॥ पार्श्वनाथ जिनेन्द्रस्य सेवा सदैव संस्कृताः । अदीनमनसैवं तु सर्वकार्याणि साधयन् ॥२१४॥ कालवेलां समायातां अबिरां विज्ञाय-तां । For Private And Personal Use Only
SR No.020453
Book TitleKushalchandrasuripatta Prashasti
Original Sutra AuthorN/A
AuthorManichandraji Maharaj, Kashtjivashreeji Maharaj, Balchandrasuri
PublisherGopalchandra Jain
Publication Year1952
Total Pages69
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy