SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२५) नो जातु नाम मनसा वचसाऽङ्गतश्चा वष्टम्भलेशमपि दर्शयित्वा बभूव ।। १८२ ॥ आक्रोशितोप्यतितरां कटुजन्पधारया। कुर्याद्रुपंतु कथमेष महद्यतीश्वरः । किन्तु प्रभूतपरितोषसुधामिपूरितै राक्रोशमानयत शांतिपथे गवां गणैः ॥१८॥ सत्यं समस्य परितैः परिघोषयामः शत्रुस्वभाव पतितेऽपि हि नम्रतोच्चैः । एकः क्षमाश्रमणतां क्षमितो गुणस्य श्रीलस्य तत्रभवतः प्रकटीचकार ॥१८४॥ नव्यं च वस्त्रमसको न कदापि दधे ग्रंथान् पुनः समुचितान् प्रशमानुकूलान् । एकोहमस्मि मम कोऽपि न नास्मिचाहं कस्याप्यदीनमनसा न कदापिदध्यौ ॥१८५।। निष्टंकनेऽसति सति स्वकभारती न प्रायः समाहित जिनेन्द्रवचोनुरक्तः । संशोति गोचरपदे तु महानुभावः संशीतिशब्दमपि सार्धमनुच्चचार ॥१८६॥ For Private And Personal Use Only
SR No.020453
Book TitleKushalchandrasuripatta Prashasti
Original Sutra AuthorN/A
AuthorManichandraji Maharaj, Kashtjivashreeji Maharaj, Balchandrasuri
PublisherGopalchandra Jain
Publication Year1952
Total Pages69
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy