SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २१ ) राजा श्री शिवप्रसाद सितारे हिन्द विश्रुतः । पदैः सुशोभिता एते गुरुदेवस्य पूजकाः ॥१५॥ चोर्डिया गोत्र संभूतो मोहन लाल विश्रुतः । चंडालिया मन्साराम प्रमुखाः बहुश्रावकाः ॥१५८॥ तच्छिष्या "गुणचंद्रा"ख्याः तर्कालंकारधारकाः । संशाब्दिकाः स्याद्वादाश्च न्याय्याः सर्वगुणाश्रयाः ॥१५९।। संगीतशास्त्रेऽपि सदा प्रवीणाः साहित्यसारांबुनिधि निमनाः। गुणज्ञानचंद्रौ यमको यतीन्द्रौ स्वर्ग गतौ सद्गुरुविद्यमाने ॥१६॥ तच्छिष्याः प्रवराः यतीन्द्रमहिता दिङ्मंडलाचार्यकाः श्रीमन्नेमिपदादिकाः पटुतराश्चन्द्रोत्तराधारकाः। इत्येवं विलपंति हा ! किमु गताः सूरीश्वराः स्वर्भुवि स्थास्यामः कथमत्र भावभयदे तेषां बिना नश्वरे ॥१६॥ किं कुर्महे तनुमहे गमनं क्ववायं के वा भुवीह परमेश्वरमाश्रयामहे । कस्याग्र आपदमिमां परिदर्शयामहे प्राप्येत येन पुनरेष सूरीश्वरोऽयं ॥१६२॥ भो ! भो। प्रदर्शयत तादृशमुच्चमंत्रं यजापतः सुमनसा सहसा नयामः । श्रीमत् सूरीश्वर महोदय बालचंद्रम् For Private And Personal Use Only
SR No.020453
Book TitleKushalchandrasuripatta Prashasti
Original Sutra AuthorN/A
AuthorManichandraji Maharaj, Kashtjivashreeji Maharaj, Balchandrasuri
PublisherGopalchandra Jain
Publication Year1952
Total Pages69
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy