________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १९ ) समागत्य गुरोः पार्थे धार्मिको जनवल्लभः । कारिताष्टोत्तरीशांतिस्नात्रं चैवसहोत्सवम् ॥१४०॥ बत्सर्व तु जलं पूतं सत्कलशैकेऽत्र ममौ । पतितं नीरं नहि किंचिदहो-विधिवजलधारा ॥१४॥ संचलिता जाता किल शांतिविस्मयदा । जनताः नेमुस्तत्पदकमले ! ॥१४२।। एवं तु कोंकणदेशै जुन्नेराभिधपत्तने । चातुर्मासी स्थितो भव्यजनाँस्तारयितुं गुरुः ॥१४३।। तदानीं घृष्टिलिंबो जातो दैवनियोगतः।। लोकाः संमील्य सम्प्रोचुः सूरिणा वृष्टिनिरोधिता ॥१४४॥ सत्संगाय सूरिं सर्वे लोकाः सम्भूय ह्यागताः । जैनाः संमिलिताः सर्वे, सूरिस्तत्रास्तु निश्चलः ॥१४५॥ गुरुणोक्तं महाभागाः किमेवं क्रियते ह ! हा ! । यथार्थ श्रोतुमिच्छामि आकस्मिक किमागताः ॥१४६।। प्रोचुः सर्वे महाराज, ! किमर्थं वृष्टिः रोधिता । म्रीयमाणाः वयं सर्वे आगतास्तेन हेतवे ॥१४७॥ कथितं गुरुणा लोकाः गच्छंतु भो ! यथागताः । एषा गमिष्यति वृष्टिविश्वासं विदधुमयि ॥१४८॥
For Private And Personal Use Only