SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १९ ) समागत्य गुरोः पार्थे धार्मिको जनवल्लभः । कारिताष्टोत्तरीशांतिस्नात्रं चैवसहोत्सवम् ॥१४०॥ बत्सर्व तु जलं पूतं सत्कलशैकेऽत्र ममौ । पतितं नीरं नहि किंचिदहो-विधिवजलधारा ॥१४॥ संचलिता जाता किल शांतिविस्मयदा । जनताः नेमुस्तत्पदकमले ! ॥१४२।। एवं तु कोंकणदेशै जुन्नेराभिधपत्तने । चातुर्मासी स्थितो भव्यजनाँस्तारयितुं गुरुः ॥१४३।। तदानीं घृष्टिलिंबो जातो दैवनियोगतः।। लोकाः संमील्य सम्प्रोचुः सूरिणा वृष्टिनिरोधिता ॥१४४॥ सत्संगाय सूरिं सर्वे लोकाः सम्भूय ह्यागताः । जैनाः संमिलिताः सर्वे, सूरिस्तत्रास्तु निश्चलः ॥१४५॥ गुरुणोक्तं महाभागाः किमेवं क्रियते ह ! हा ! । यथार्थ श्रोतुमिच्छामि आकस्मिक किमागताः ॥१४६।। प्रोचुः सर्वे महाराज, ! किमर्थं वृष्टिः रोधिता । म्रीयमाणाः वयं सर्वे आगतास्तेन हेतवे ॥१४७॥ कथितं गुरुणा लोकाः गच्छंतु भो ! यथागताः । एषा गमिष्यति वृष्टिविश्वासं विदधुमयि ॥१४८॥ For Private And Personal Use Only
SR No.020453
Book TitleKushalchandrasuripatta Prashasti
Original Sutra AuthorN/A
AuthorManichandraji Maharaj, Kashtjivashreeji Maharaj, Balchandrasuri
PublisherGopalchandra Jain
Publication Year1952
Total Pages69
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy