SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( १७ ) Acharya Shri Kailassagarsuri Gyanmandir ८१ ९ 9 (१९१८) संबद् गजेलांकसमेन्दुवत्सरे ! संजातदीक्षा हि महामहोत्सवात् ॥ १२२ ॥ श्रीरूपचंद्रस्य द्वितीयकामदो यतेहिंशिष्यार्यवरेण्यमोहनः । यतिवरो विश्वविमोहनो हि श्रीनामधेयो जिन आदियुक्तः ॥ १२३ ॥ महेन्द्रसूरीश्वरहस्तदीक्षितः कविवरो वारिनिधि निभो हि । महेन्द्रसूरिवरदस्य शुद्धाः शिष्याः बभूवुर्जिनमुक्तिसूरयः ॥ १२४॥ एते त्रयोऽपि बलबुद्धिधारकाः । पूर्ण प्रभावा विनयादियुक्ताः ॥ १२५ ॥ जिनमहेन्द्रसूरिपार्श्वे कृताभ्यासश्च तैर्ननु । पारदृश्वा बभ्रुवुस्ते सर्वशास्त्रप्रतिक्रमात् ॥ १२६ ॥ जिनादियुक्ताः यतिवृंदवंद्याः मुक्तिसूरीन्द्रा महनोयमुख्याः । दिदीपिरे भव्यविशुद्धपट्टे महेन्द्रसूरीश्वर पारगस्य ॥१२७॥ हार्यं परिग्रहं काश्यां मोहनर्षिर्महाशयः । महामहोत्सवायुक्त के क्रियोद्धारपरं ॥ १२८ ॥ श्रीबालचंद्रसूरीश्वराणां वर्णनम् -- श्रीजिनमुक्ति सूरीन्द्राः निस्तंद्रा बलधारिणः । श्रीमच्छ्री बालचंद्राय गुणिने महामहोत्सवात् ॥ १२९ ॥ ॥ "दिगमंडलाचा" पदं पवित्रं ददुविशुद्धं विनयादियुक्तं । देशाधिदेश भ्रमणं चकार जनस्य कल्याणकृते सदैव ॥ १३०॥ पूर्वे विदेशे च मरुधरे खरे, श्रीगौर्जरे कोंकण कच्छ देशै । For Private And Personal Use Only
SR No.020453
Book TitleKushalchandrasuripatta Prashasti
Original Sutra AuthorN/A
AuthorManichandraji Maharaj, Kashtjivashreeji Maharaj, Balchandrasuri
PublisherGopalchandra Jain
Publication Year1952
Total Pages69
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy