________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
( १७ )
Acharya Shri Kailassagarsuri Gyanmandir
८१ ९
9 (१९१८)
संबद् गजेलांकसमेन्दुवत्सरे ! संजातदीक्षा हि महामहोत्सवात् ॥ १२२ ॥ श्रीरूपचंद्रस्य द्वितीयकामदो यतेहिंशिष्यार्यवरेण्यमोहनः । यतिवरो विश्वविमोहनो हि श्रीनामधेयो जिन आदियुक्तः ॥ १२३ ॥ महेन्द्रसूरीश्वरहस्तदीक्षितः कविवरो वारिनिधि निभो हि । महेन्द्रसूरिवरदस्य शुद्धाः शिष्याः बभूवुर्जिनमुक्तिसूरयः ॥ १२४॥ एते त्रयोऽपि बलबुद्धिधारकाः ।
पूर्ण प्रभावा विनयादियुक्ताः ॥ १२५ ॥ जिनमहेन्द्रसूरिपार्श्वे कृताभ्यासश्च तैर्ननु ।
पारदृश्वा बभ्रुवुस्ते सर्वशास्त्रप्रतिक्रमात् ॥ १२६ ॥ जिनादियुक्ताः यतिवृंदवंद्याः मुक्तिसूरीन्द्रा महनोयमुख्याः । दिदीपिरे भव्यविशुद्धपट्टे महेन्द्रसूरीश्वर पारगस्य ॥१२७॥ हार्यं परिग्रहं काश्यां मोहनर्षिर्महाशयः । महामहोत्सवायुक्त के क्रियोद्धारपरं ॥ १२८ ॥ श्रीबालचंद्रसूरीश्वराणां वर्णनम् --
श्रीजिनमुक्ति सूरीन्द्राः निस्तंद्रा बलधारिणः ।
श्रीमच्छ्री बालचंद्राय गुणिने महामहोत्सवात् ॥ १२९ ॥ ॥ "दिगमंडलाचा" पदं पवित्रं ददुविशुद्धं विनयादियुक्तं । देशाधिदेश भ्रमणं चकार जनस्य कल्याणकृते सदैव ॥ १३०॥ पूर्वे विदेशे च मरुधरे खरे, श्रीगौर्जरे कोंकण कच्छ देशै ।
For Private And Personal Use Only