________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
( १४ )
गंगाप्रसादरायसुराणाश्रावकादयः ।
लक्ष्मीचंद्रनाहट्टाप्रभृति परमाहताः ।। १०२ ।। इमे परमाहताः सर्वे गुरुसेवापरायणाः ।
एवं संबोध्य जीवान् श्रीकुशलचंद्रसूरयः ॥१०३॥ काशीकोशलमध्यस्थ नष्टतीर्थगवेषणे ।
साफल्यं प्रययुः शीघ्रं तीर्थोद्धारं विधाय च ॥ १०४ ॥ रामघाटेवरस्थानमुपाश्रयमचीकरत् ।
गुरुमादर्श कर्माणंजैनशासन मंडले ।। १०५ ।।
आचार्यपदं
Acharya Shri Kailassagarsuri Gyanmandir
विलोक्यैवं मुमुदिरे सर्वभूतहितेच्छुभिः ।
।
पूर्व प्रान्तीय
जैनसंघ श्वेतांबरैमर्हत् ॥१०६॥ गुरवेऽमितकर्मणे ।
द
कार्यमेवं महत्कृत्वा चकाराप्तघृषोन्नतिम् ॥१०७॥
तत्पट्टे गणि राजसागर इति ख्यातो महान् पाठकः ।
१ - ज्ञानपंचमीव्याख्यान प्रशस्तौ स्वयं सूरिवरैः श्रीबालचंद्रसूरिभिः लिखितमेतत् - पूज्याः श्रीजिनला मसूरि गुरवो जाताः प्रगत्मप्रभा, तच्छिष्याः गणिनः सुपाठकवराः श्रीहीरधर्मामिधा, चंद्राश्रीकुशलादिमाः समभवन् शिष्यास्तदीयावराः श्रीकाश्यादिसुतीर्थदीपनकराः विशाः उपाध्यायकाः ॥ १ ॥ तत्पट्ट े गणि 'राजसागर' इति ख्याता: जने पाठकाः, संजाता गुरवो ममाति सुभगाः शान्ताः सुरूपाः भृशं ॥ तत्पादाब्ज कृप्रास पाठकपदो वै बालचंद्रो गणी, व्यारव्यानं व्यकरोदिमं शुभतरं श्रीपिप्पलोदे पुरे ॥ २ ॥
For Private And Personal Use Only