________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १२ ) कल्याणकारकमिदं भवतारकं वैः।
___ राज्यं करोति जिनमंदिर मध्यभागे ॥८४॥ अचीकरोद्रामघाटादि-सिंहरत्नपुरीषु यत् ।
अयोध्यापुरितिर्थानि कुशलेन्दुर्ननु मूरिणा ॥८५॥ श्रीतीर्थक्षेत्रभेलुपुरस्य पूर्व स्थितिवर्णनम्भेलुपुरे पुरा भट्टजनाधीना चिरंतनी ।
अभूद् बद्रुमासन्नं श्रीपाश्र्वप्रभुपादुका ॥८६।। जैनास्तान पूजयामासुः विभिन्नदेशवर्तिनः ।
यात्रार्थमागता स्वात्मविशुद्धिकरणेच्छवः॥८७।। पूज्यैः प्रबोध्य-तान भट्टान् कुशलचंद्रसूरिभिः ।
तत्पादुकास्पदं श्वेतांबराधीनं व्यधीयत ॥८८।। ततो गुरोस्तेषु सुतीर्थकेषु भेलुपुरेन्दुपुरिस्थानकेषु । श्रीहीरधर्माख्यसूरीश्वरेण सम्यङ् हि तीर्थोद्धरणं चकार ॥८९।। श्रीवच्छराजेन सुकारितेऽस्मिन काशीस्थ सुचारु भदैनिघाट । सुपार्श्वनाम्नि जिनमंदिरे तु स्वयं प्रतिष्ठामकरोद्विधेर्वशात् ।।९०॥
भदैनीपुरचैत्यस्य प्रतिष्ठावसरे पुनः । रात्रौ शक्ति खमार्गेण गच्छंती दृष्टवान् गुरुः ॥९१। पार्श्वस्थान् वच्छराजादीन् शालूणकरणादिकान् ।
For Private And Personal Use Only