________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १० ) वृत्तं विचित्रं हि नरेश्वरस्य वंशस्य स्पष्टीकरणं कृतं तदा । तुष्टो नरेन्द्रो मूरिणोपरि किल दत्तंच द्रव्यं पृथुलं प्रमोदात् ॥७०॥
कमठप्रतिबोधस्थलप्राप्तिःपुराभवत् पार्श्वजिनेश्वरस्य प्रभांकिता सुंदर "पादुका" च । स्थानं हि तत् किल वेदवेदिभिलुप्तं कृतं संश्रुतमेव संभृतम् ॥७१।। कालप्रमावो विषमो विलोक्यते न निश्चित केन च किं भविष्यति । अतो विधेयोऽत्र मया परिश्रमः पुनर्नवाय करवाणि कार्यम् ॥७२॥ इति परिभाव्य विनिर्मितुं जिनालयं सदुपाश्रयकं च नव्यम् । विरोधिभिभूरिश्रमेण कार्य कृतं विनष्टं तु पुनर्नवीकम् ॥७३॥ एवं त्रिधा कार्यकृतं निपातितं तदा सुरीणा निजचेतसि भृशम् । विचारितं तेन कृतं सुयंत्रं संस्थापितं भित्तिविमध्यभागे ॥७४॥ यः कोऽपि कोपी स्पृशति तु भित्तिं जिनालयस्य परिपाटनाय । पतिष्यति भूतलमध्यभागे इति सूरिणा परिजल्पितं मुदा ॥७५।। अवमन्य तं सुंदर चांद्रवाक्यं रोषाद् विनिपाटयितुं विलमा । ' संस्पर्शमात्रात्पतिता भुवित्वहो! पलायिता:सत्वरकांदिशीकाः ॥७६।। अतःपरं नैव विकुर्महे वयं इत्थं तु कार्य ह्यविचारकार्यम् । कृता समाधीगुरुणा स्यात् तदा सदा सदाचारविकल्पकारिणा ।।७७॥ जिनालयंपार्श्वजिनस्य निर्मितं तुंगं विशालं सुदुपाश्रयान्वितम् ।
For Private And Personal Use Only