________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
( ४ )
ये समवसृता यत्र तीर्थंकरा : जिनेश्वराः ।
वीरा वीराः क्षमावतो वाचंयमा सहस्रशः ॥ २३ ॥ जना विहृत्य यै-यंत्र लक्षशः प्रतिबोधिताः । तत्रस्थानं मया प्राप्तं नोतरितुं च कुत्रचित् ॥ २४ ॥
आचार्य चरणानां दुर्धर प्रतिज्ञाकरणं-
Acharya Shri Kailassagarsuri Gyanmandir
अहिंसा परमो धर्मः सर्वशर्मसमर्पकः ।
प्रायरस्तं गतो वीक्ष्य दूनायतिमतल्लिका ॥ २५ ॥ कष्टं कृत्वा कायक्लेशं विधाय जैनो धर्मो रक्षणीयो मयात्र ।
मन्त्रैर्यन्त्रैः स्वात्मशक्त्या स्वबुध्या
नष्टान् भ्रष्टान् सत्पथे तान्नयामि ॥ २६ ॥ ततोऽत्र साहसं कृत्वा यतियोग्यमुपाश्रयम् । लुप्तप्रायं पुनर्जें नतीर्थ ख्यातीकरोम्यहम् || २७ ||
रामघाटे वरस्थानं शुभं शकुनसूचितम् । भाविलाभं च तैः प्राप्तं केन्द्रस्थानमिवाद्भुतम् ॥ २८ ॥ वसंत परतस्तस्यार्यपरिव्राजकादयः ।
अन्यतीर्थिकदेवौकः पाठशालामठादिषु ।। २९॥ तारागणै र्यथा- चंद्रो नियोगिभिर्नराधिपः ।
तस्मिन् स्थाने तथा रेजे शिष्यादिभिः स पाठकः ||३०|| बहुश्रुततया तस्य ख्यातिर्जाता पुरे ततः ।
For Private And Personal Use Only