________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
५८
Acharya Shri Kailassagarsuri Gyanmandir
सालङ्कारचूडामणौ काव्यानुशासने
सहृदयाः, वेत्तेर्विन्तेश्चावृत्त्या रूपम्, तेषां शिक्षया वक्ष्यमाणलक्षया, काव्य एव पौनःपुन्येन प्रवृत्तिरभ्यासः । अभ्याससंस्कृता हि प्रतिभा काव्यामृतकामधेनुर्भवति, यदाहुः
" अभ्यासो हि कर्मसु कौशलमावहति, नहि सकृन्निपतितमात्रेणोदविन्दुरपि ग्रावणि निम्नतामादधाति" [ ] इति ॥ ९ ॥
कथमिमावर्थी ? एकदोच्चरितस्यैकार्थमात्र बोधकत्वौचित्यादत आह- वेत्तेर्विन्तेवावृत्त्या रूपमिति - "विदक् ज्ञाने " इति ज्ञानार्थस्य वेत्तेः "विदिषु विचारणे " इति विचारार्थस्य विन्त्तेश्च तत्रेण निर्देशः, आवृत्या च बोद्धृणां द्विधाऽर्थबोध इति भावः । तेषां काव्यविदामुभयेषाम्, शिक्षयेति समासनिरूपणम् । शिक्षा चाग्रिमसूत्रे लक्षयिष्यत इत्याह- वक्ष्यमाणलक्षणयेति । पुनः पुनः प्रवृत्तिरिति सौत्राणि पदानि शेषपूरणेन व्याख्याति-काव्य एवेति तेषां शिक्षयाऽन्यत्र पौनःपुन्येन प्रवृत्तिरपि नाभ्यासपदेनेह गृह्यते इति बोधयितुमेवकारः । अयमत्र समुदितार्थः- भावनात्मकबुद्ध्या विभाव्य सरसेन वाकदम्वेन प्रतिपाद्यमर्थं प्रतिपादयतां काव्यकर्तॄणां काव्यार्थानुभवशीलानां सदसद्विवेचन चतुराणां सहृदयानां चोपदेशेन तद्विषयिका पुनः पुनः प्रवृत्तिरेवाभ्यासपदवाच्या प्रतिभासंस्कार कारणमिति । ननु व्युत्पत्यैव पूर्वोक्तरूपया सम्यक् संस्कृता भविष्यति प्रतिभा, कृतमभ्यासेनेति चेदाह - अभ्याससंस्कृता हीत्यादि - काव्यामृतं प्रसवितुं कामधेनुरिव अभ्याससंस्कृता प्रतिभा जायते, यथाऽमृतप्रदाने कामधेनुर्नितरां प्रसिद्धा उदारा च तथा अभ्याससंस्कृता प्रतिभाऽपि यथारुचि यथासमयमतिशयेन काव्यमुत्पादयत्वबोधयति च काव्यस्यामृतत्वकथनेन नितान्तं स्पृहणीयता, तत्परिशीलनप्रवृत्तानां च प्रवृत्त्युपायभूता प्रीतिः प्रकाश्यते । स्वोक्तेऽर्थे प्राचां संवादं दर्शयतियदाहुरिति । अभ्यासो हीति - हिः पूर्ववाक्योक्तार्थे हेतुतां दर्शयति-यतोsभ्यासः कर्मसु सर्वेषु कार्येषु तत्तद्विषये पौनःपुन्येन प्रवृत्तिस्तत्र तत्र कर्मसु कौशलं निपुणताम्, आदधाति जनयति । तदभावे फलाभावं दृष्टान्तेनाह- नहि सकृन्निपतितमात्रेणेति - सकृद् एकवारमेव, निपतितं - निपतनं तदेव तन्मात्रम्, तेनेति विग्रहः । अयमाशयः - 'मृदुना सलिलेन खन्यमानान्यवधृष्यन्ति गिरेरपि स्थलानि इत्युक्तरीत्या सततजलपानेन ग्रावण्यपि निम्नता संजायते, किन्तु सकृजलनिपातेन न जायते, हि यतः सकृन्निपतितमात्रेणोदकबिन्दुरपि ग्रावणि
2
For Private And Personal Use Only