________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सालङ्कारचूडामणी काव्यानुशासने
--
--
-
-
--
नेष्वपि, तेषां शोषणे पटुः-समर्थः, कम्पः-शरीरे जायमानं कम्पनम् , सखीकम्पनः-सहचरीणां भीतिजनकः, कुत इयमित्थं कम्पते ? किं भाव्यस्या इति शङ्कया सख्यो बिभ्यति, श्वासाः-नासिकावायवः, सम्भिन्नानि-विदारितानि, चीनांशुकानि-चीनदेशोद्भवसूक्ष्मवस्त्राणि यैस्तादृशाः, अथ च संवृताः-आच्छादिताः, सारहाराणां-सारभूतमुक्तामालानाम्, रुचयः-कान्तयो यैस्तथाभूताः, चीनांशुकं भेदयित्वा अन्तःप्रविशद्भिः श्वासैर्मुक्तामालानां रुचिराच्छाद्यते । एवं सर्व दृष्ट्वा एतदवसीयते यत् , तस्याः स ज्वरः प्राक् अनिदानवेदनेन-निदानज्ञानाभावहेतोः, महारम्भः-अतिशयवद्धमूलः, जातः-सम्पन्नः । अस्या ज्वरस्य किं मूलकारणमित्यविज्ञाय चिकित्सार्थं चन्दनपङ्कादिलेपनं पङ्कजदलाद्याच्छादनं बिसच्छेदादिसन्निधापनमित्याद्या उपायाः कृताः, तेभ्यश्चायमधिकं दृढमूल एव जातः, न निवृत्त इति भावः । अन्योऽपि शारीरिको ज्वरो निदानमविज्ञायोपचर्यते चेत् तदा वातिके ज्वरे पैत्तिकज्वरोपयुक्तौषधप्रयोगे ज्वरस्य यथा वृद्धिसम्भावना भवति, तथा प्रियविरहजन्मा ज्वरः प्रियसंयोगातिरिक्तोपचारैन शाम्यति, प्रत्युत वर्धत एवेति भावः । अत्र चायुर्वेदविज्ञानेनैव ताप-कम्प-श्वासाधिक्याद्या ज्वरोपद्वा विरहज्वरेऽप्युपनिबद्धास्तज्ज्ञाननैपुण्यं ध्वनयन्ति ॥ तथा
"यदतनुज्वरभाक् तनुते स्म सा, प्रियकथासरसीरसमजनम् । सपदि तस्य चिरान्तरतापिनी, परिणतिर्विषमा समपद्यत ॥"
[नैषधीये-४, २.] दमयन्त्या विरहावस्थावर्णनमिदम् , 'अतनुज्वरभाक् सा यत् प्रियकथासरसीरसमज्जनं तनुते स्म, तस्य चिरान्तरतापिनी विषमा परिणतिः समपद्यत' इत्यन्वयः । अतनुः-महान् यो ज्वरः, तं भजति-धारयति, अथ च अतनोःस्मरस्य, सम्बन्धी यो ज्वरः-तापः, तं भजति या सा दमयन्ती, यत् प्रियस्यनलस्य, कथैव सरसी, तस्या रसः-विप्रलम्भशृंगाररूपः, जलं वा तत्र, मजनम्अतिशयपरिशीलनम् , अथ च स्त्रानं तनुते स्म, तस्य चिरान्तरम्-अतिशयकालं यावत् , तापिनी-तापदायिनी, विषमा-दुःसहा, परिणतिः, अथ च चिरं बहुकालम्, आन्तरतापवती-हृदयदुःखदायिनी, विषमा परिणतिरिति सममुभयत्र समपद्यत । ज्वरयुक्तस्य कस्यचन सरोवरगाहनेन ज्वरस्य वृध्या बहुकालार्थ दुःखं वर्धते, एवं स्मरज्वरयुक्ता सा यत् प्रियकथाया वारं वारं श्रवणं करोति स्म, तेन तद्विषयकवासनावृद्ध्या तापस्य चिरकालस्थायित्वमभूदिति
For Private And Personal Use Only