SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org यथा- Acharya Shri Kailassagarsuri Gyanmandir प्रकाशाभिधविवृतौ अध्या० १, सू० ८ । मार्जीरकरणनाम्ना कामशास्त्रे प्रसिद्धम्, अगुरुपङ्काङ्कम लिन इत्यनेन पार्श्वरतं करिपदं नाम बन्धविशेषो वा, चूर्णोद्वारीत्यनेन धेनुकनामा बन्धः, सालक्तकपद इत्यनेनोत्थितावस्थं रतम्, वली भङ्गा भोगैरित्यादिभिरतिशयोपमर्दपूर्वकं च रतं सूच्यते । तत्तद्बन्धानां लक्षणं रतिरहस्यादितोऽन्वेषणीयं जिज्ञासुभिः । एतादृशवर्णनेन वर्णयितुः कामशास्त्रनैपुण्यं ज्ञायते ॥ योगेति-चित्तवृत्तिनिरोध-ध्यानादिनिरूपकं शास्त्रं योगशास्त्रम्, तन्नैपुण्यं "पृथुशास्त्र कथा कन्थारोमन्थेन वृथाऽत्र किम् ? | अन्वेष्टव्यं प्रयत्नेन, तत्त्वज्ञै ज्योतिरान्तरम् ॥” [ चित्रभारते ] 'अत्र वृथा पृथुशास्त्रकथाकन्थारोमन्थेन किम् ?, तत्त्वज्ञैः आन्तरं ज्योतिः प्रयत्नेन अन्वेष्टव्यम्' इत्यन्वयः । विपुलशास्त्रकथासंभाराणां वारंवारमुद्भिरणनिगरणैः किमपि प्रयोजनं न सिद्ध्यति, तत्त्वज्ञैः, आन्तरं ज्योतिः - सर्वेषां हृदि प्रकाशमानं तेजः, अन्वेष्टव्यं ध्यानादिना दर्शनीयम्, योगमार्गेणैवैतत् संभवतीति पुण्यमत्र प्रकाशते ॥ आदिशब्देनान्येष्वपि शास्त्रेषु नैपुण्यमाक्षिप्तम् । तत्रायुर्वेदशास्त्रनैपुण्यं यथा"अङ्गे चन्दनपङ्क- पङ्कज-बिच्छेदावलीनां मुहुस्तापः शाप इवैष शोषणपटुः कम्पः सखीकम्पनः । श्वासाः संवृतसारहाररुचयः संभिन्नचीनांशुका, जातः प्रागनिदानवेदनमहारम्भः स तस्या ज्वरः ॥" [ पद्य कादम्बरी ] ४९ 'अने शाप इव एष तापः, चन्दनपङ्क-पङ्कज-बिसच्छेदावलीनाम्, मुहुः शोषणपटुः, एष कम्पः सखीकम्पनः, श्वासाः संभिन्नचीनांशुकाः संवृतसारहाररुचयः [ इति ] तस्याः स ज्वरः प्रागनिदानवेदनमहारम्भो जातः' इत्यन्वयः । कस्याश्विनायिकाया विरहावस्थां वर्णयन् कविराह तस्याः, अङ्गे-सामस्त्येनाऽविकल एव शरीरे, न तु केषुचिदवयवेषु, शाप इव - देवगुर्वाद्याक्रोशजनित इव अतर्कितोपनतत्वात् एष - प्रत्यक्षमनुभूयमानः, तापः, औष्ण्यं ज्वर इति यावत्, चन्दनपङ्कश्च पङ्कजानि च बिच्छेदाश्च तेषामावलीनां समूहानाम्, चन्दनपङ्कादिषु शरीरदाहशान्त्यर्थं मुहुर्मुहुर्दीयमा का० ४ > For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy