SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशाभिधविवृतौ अध्या० १, सू० २४ । २८१ अपणामियं पि गहियं कुसुमसरेण महुमासलच्छीए मुह" ॥ ७४ ॥ [हरिविजये] अत्रापणामियं-असमर्पितमपीति विरोधालङ्कारेण वाच्येन मधुमासप्रौढिमनि भाविनि किं भविष्यतीत्येवंभूतं वस्तु ध्वन्यते । संस्कृतम् । कुसुमशरेण कामेन, चूतस्याङ्करः-मार्येव, अवतंसः-कर्णपूरो यस्मिन् तादृशम् , महाघेण-महनीयेन, क्षणस्य-वसन्तोत्सवस्य, प्रसरेण-समारोहेण, मनोहरः, सुरायाः, मनोहरसुरस्य-कामदेवस्य वा, आमोदः-सुगन्धिरानन्दो वा यत्र तादृक् , मधुमासलक्ष्म्या वसन्तश्रियाः मुखम् आननमारम्भश्च, तया चुम्बितुम् , असमर्पितमपि अदत्तमपि, बलाद् गृहीतमित्यर्थः, वसन्तारम्भो नितरां कामोद्दीपक इति भावः । अत्र केन किं व्यज्यत इत्याह-असमर्पितमपीति विरोधालङ्कारेणेति-असमर्पितस्य ग्रहण हि विरुद्धम् , तथा चापिशब्देन तदभिधानाद् विरोधालङ्कारः, तेन च मधुमासस्य प्रारम्भ एव यद्येवमुल्लुण्ठनं तर्हि अस्य भाविनि प्रौढिमनि किं भावीति न वक्तुं शक्यत इति वस्तु व्यज्यते । अत्र नवोढाललनाया मदिरामोदि वकं बलात् कान्तेनापि गृह्यत इति प्रत्यायनात् समासोक्तिरलङ्कारोऽपीति ध्वन्यालोकटीकायामुक्तम् । अत्र प्रसरमहग्धेति महग्ध[महार्घ ]शब्दस्य परनिपातः प्राकृतनियमानुसारीति ज्ञेयम् ॥ वाच्यस्य रूपकालङ्कारस्य वस्तुव्यञ्जकत्वं यथा-"चमढियमाणसकञ्चणपंकयनिम्महियपरिमला जस्स । अक्खुडियदाणपसरा बहुप्फलिह चिय गयंदा ॥" "मर्दितमानसकाञ्चनपङ्कजनिर्मथितपरिमला यस्य । अखण्डितदानप्रसरा बाहुपरिघा एव गजेन्द्राः ॥” इति संस्कृतम् । मर्दितानां-पेषितानां म्लापितानां वा, मानसस्य-तदाख्यसरसः, काञ्चनपङ्कजानां-स्वर्णकमलानां, निर्मथितः-विजम्भितः, परिमल:-विमर्दोत्थातिमनोहरगन्धो येषु तादृशाः, पक्षे मर्दितानिनिराशीकृतानि विहतानि वा शत्रूणां, मानसानि-हृदयान्येव काञ्चनपङ्कजानि, तैर्निर्मथित:-प्ररूढः परिमलप्रतापप्रकर्षों येषां तादृशाः, तथा न खण्डिताःविच्छिन्नाः, दानस्य-मदजलस्य, पक्षे वितरणस्य, प्रसरः-प्रवाहः, पक्षे प्रवृत्तिर्येषु ते, यस्य-राज्ञः, बाहवो दृढत्वात् परिघा इव-लोहलगुडा इव बाहुपरिघाः, त एवं गजेन्द्राः, भान्ति, शोभन्ते इत्यर्थः । अत्र बाह्वोः परिघरूपणात्मना रूपकालङ्कारेण भुजद्वयातिरिक्तं गजाश्वादिसामग्रीरूपं तस्यानुपादेयमिति वस्तु व्यज्यते । For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy