SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशाभिधविवृतौ अध्या० १, सू०२४। २७७ अद्य सदृशत्वं प्राप्य अङ्गे एव न माति ॥” इति संस्कृतम् । अयि मनस्विनि ! एष दृश्यमानः, पूर्णिमाचन्द्रः राकासुधाकरः, ईय॑या-मद्विषया, सपलीविषया वाऽक्षमया, कलुषस्य-शोणिमाविलस्यापि [का कथा प्रसन्नस्य ] तव मुखस्य, सहशत्वं साम्यम् , अद्य इदानीं प्राप्य लब्ध्वा, नन निश्चितम् , अङ्गे स्वावयवे, न मात्येव, अपि तु दश दिशः प्रकाशैः पूरयतीवेत्यर्थः । त्वन्मुखं तु ईर्षया क्षणलब्धप्रसरया चन्द्रोभवति, वस्तुतस्ततोऽधिकमिति हृदयम्, इति मनोरथानामप्यपथमिदमित्यपिशब्दार्थः । अन्योऽप्यलभ्यं लब्ध्वाऽत्यर्थ मुदितोऽतोऽङ्गे न मातीति प्रसिद्धिः । अत्र पूर्णचन्द्रेण दिशां पूरणं स्वभावसिद्धमेवमुत्प्रेक्ष्यते, अत्र दश दिशः पूरयतीवेत्युत्प्रेक्षा चेवादिशब्दाभावात् प्राधान्येन व्यज्यते ॥ नन्वत्रोत्प्रेक्षावाचको वितर्कोपस्थापको ननुशब्द एवास्तीति सा कथं व्यङ्ग्या स्यादिति चेत् ? उदाहरणान्तरं गृहाण, तथाहि "त्रासाकुलः परिपतन् परितो निकेतान् , पुंभिर्न कैश्चिदपि धन्विभिरन्वबन्धि । तस्थौ तथापि न मृगः क्वचिदङ्गनानामाकर्णपूर्णनयनेषुहतेक्षणश्रीः ॥ [शि० व० स० ५० श्लोक-२६] श्रीकृष्णस्य ससैन्यस्य हस्तिनापुरयात्रायां मार्गे सेनासनिवेशसमये रेवतकपर्वते वर्णनमिदम्-त्रासाकुलः बहुजनसम्मर्ददर्शनजन्यभयेन व्याकुलः, अत एव निकेतान् सेनासन्निवेशपटगृहान् , परितः सर्वतः, परिपतन् धावन् , मृगः हरिणः, यद्यपि कैश्चिदपि धन्विभिः धानुष्कैः, पुभिः पुरुषैः, सैनिकैः न अन्वबन्धि नानुबद्धः, नान्वसारि वा, तथापि अङ्गनानाम् अवरोधजनानाम् । आकर्णपूर्णाः-श्रवणपर्यन्तं व्याप्ता आकृष्टो वा, नयनान्येव, इषवः-बाणास्तः, हता-क्षिप्ता, ईक्षणयोः-नेत्रयोः, श्रीः-शोभा सर्वस्वभूता यस्य तथाभूतः सन् , क्वचित कुत्रापि, न तस्थावित्यर्थः । अत्र स्वाभाविकादेव त्रास-चापलयोगादसो न वचिदपि तस्थौ, तथापि तत्रोत्प्रेक्षा ध्वन्यते । अत्र चोत्प्रेक्षावाचकं किमपि नास्तीति ध्वनिरेव स्वीकार्या । जनालोकनोत्थभयहेतुकस्य मृगानवस्थानस्याङ्गनापाङ्गेषु हतिहेतुकत्वोत्प्रेक्षणाद्धेतूत्प्रेक्षा, सा च व्यञ्जकाप्रयोगात् प्रतीयमाना हेतोश्च विशेषणगत्योक्तत्वात् काव्यलिङ्गमिति संकरः। नन्वेतदप्यसम्बन्धमस्तु, न, शब्दार्थव्यवहारे साम्प्रदायिकप्रसिद्ध रेव बलवत्त्वात् , तत्रास्योत्प्रेक्षाध्वनित्वेन प्रसिद्धत्वात् ॥ For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy