SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशाभिधविवृतौ अध्या० १, सू० २४। २७५ वाक्ये यथा-- "पुत्रक्षयेन्धनघनप्रविजृम्भमाण स्नेहोत्थशोकविषमज्वलनाभितप्तः । प्रालेयशीतलममस्त स बाह्यवह्नि मह्नाय देहमथ संविदधे सरित्सात्” ॥ ७३ ॥ [ ] अत्र वसिष्ठः पुत्रक्षयोपतप्तोऽग्निं प्रविष्टोऽपि न तेन दग्ध इत्ययं रेवायमिति स्वमतं स्थापितम् , व्यतिरेकस्य च वाच्यतया न ध्वनित्वम्। न चालङ्कारेणालङ्कारध्वनिरेव कुतो न स्वीक्रियते इति वाच्यम् , प्रियास्तनतटादतिशयेन गजकुम्भस्य मनोरमत्वे तेषां धीरत्वमेव कारणमिति व्यतिरेकापेक्षया तदर्थस्यैवोपमालङ्कारव्यञ्जकत्वौचित्यात् । तत्र ध्वन्यमानोपमा प्रियाकुचकुड्मलाभ्यां सकलजनत्रासकरेष्वपि शात्रवेषु मसरोद्यतेषु गजकुम्भस्थलेष्विष्टा, तद्वशेन रतिमयानामिव प्रियाकुचेषु वीराणां तत्र बहुमान इति सैव वीरता [धीरता]ऽतिशयचमत्कारं विधत्त इत्युपमायाः प्राधान्यमिति ध्वन्यालोकटीकायाम् ॥ वस्तुनोऽलङ्कारव्यञ्जकत्वं वाक्ये यथा-पुत्रक्षयेन्धनेति-पुत्राणां क्षयः प्रणाश एव, इन्धनं-काष्ठं, तेन धनम्-अत्यन्तं, प्रविज़म्भमाणः-वर्धमानो यः, स्नेहोत्थः- पुत्रगतप्रेमप्ररूढः, शोकः-प्रियनाशविषयको मन्युः, स एव विषमःकठिनः, ज्वलन:-अग्निः, तेन अभितप्तः-पीडितः, स वशिष्ठः, बाह्यवह्नि लौकिकसाधनसम्भूतवह्नि, प्रालेयशीतलं हिमवच्छीतम् , अमस्त मन्यते स्म, अथ अह्नाय झटिति, देहं कायं, सरित्सात् नद्यधीनं, विदधे चक्रे । वसिष्ठस्य पुत्रशतं नष्टं तच्छोकशान्तयेऽग्निप्रवेशमनादृत्य सरित्प्रवेशमेव तत्तापशान्तये स्वीचकारेत्यर्थः, अग्निप्रवेशानादरकारणं च तस्यान्तस्तापापेक्षया पालेयवच्छीत. त्वम् । अत्र वाक्यार्थरूपेण वस्तुना व्यतिरेकालङ्कारो व्यङ्ग्यः, तदाह-अत्र वसिष्ठः पुत्रक्षयोपतप्त इति । अग्निं प्रविष्टोऽपीति बाह्यमग्निं प्रालेयशीतलममस्तेति वाक्येन तस्याग्निप्रवेशोऽपि विज्ञायते, विना प्रवेशं तस्य प्रालेयशीतलत्वज्ञानाभावात् । व्यतिरेकालङ्कारस्य स्वरूपमाह-शोकस्य बाह्यवढेराधिक्यमिति । विवेके वस्तुनोऽलङ्कारध्वनिप्रदर्शनाय पदविषयमुपमारूपमलङ्कारं वृत्युक्तं सम ऑर्थान्तरन्यासध्वनिः पदगत इत्थमुदाहृतः-"हिआयडियमन्नु खुअ अणरुटमुहं पि में पसायंत । अवरद्धस्स वि ण हु दे बहुजाणय रूसिउं सकं ॥ [ For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy