SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सालङ्कारचूडामणौ काव्यानुशासने अत्र वाच्य सखीविषय, व्यङ्ग्यं तु तत्कान्तोपपत्त्यादिविषयम् । रोषो दृष्ट्वा प्रियायाः सत्रणमधरम् । सभ्रमरपनाघ्रायिणि वारितवामे ! सहखेदानीम् ॥” इति संस्कृतम् । प्रियायाः-स्वपल्याः, सत्रणम्-अनात्म(पर)कृतक्षतभाजम् , अधरं दृष्ट्वा-अपूर्वतया विलोक्य, कस्य वा-अनीष्यालोरपि रोषो न भवति-अपि तु सर्वस्यापि भवत्येव । भ्रमरेण सहितं-सभ्रमरं यत् पर्भ, तदाघ्रातुं शीलमस्या इति तथाभूते ! [शीलं हि केनापि प्रकारेण वारयितुं न शक्यत एव], अत एवाह-वारितवामे इति-वारिते-मा सभ्रमं पद्मं घासीरिति निवारणे कृतेऽपि, वामे-तदनङ्गीकारिणि !, इदानी-पतिसंशयदशायां खानुचिताचरणफलभोगावसरे वा, सहस्व-स्वदुरभिनिवेशसम्भवां पतिकृतामुपालम्भपरम्परां रोषनियन्त्रणां वा मर्षयेति भावः । एतच्च-अविनयरमणेन खण्डिताधरां काञ्चिन्नायिकां प्रति तद्दर्शनकृतपतिकोपमोषाय तत्पति तत्र स्थितं जानन्त्यप्यविदितमिव प्रकाशयन्ती काचिद् विदग्धा सख्याह । तब वाच्यायाः [वाच्यत्वेन विषयभूतायाः नायिकायाः ] विभिन्नाः-तत्सतितत्सपल्यादयो विषया यस्य तथात्वेन व्यवस्थापितव्यङ्गयं वाक्यम् । तथा हिपूर्वोक्तं वाच्यं सखी [अधिनयवती] विषयम् , भर्तृविषयं व्यङ्गयं तु पत्युर्मुग्धत्वे भ्रमरकृतोऽयं दंशो नोपपतिकृत इति नास्या अपराध इति, पस्युर्वेदग्ध्ये मयायेत्थं संवृतमिति, तथा च प्रियेयमिति कृत्वैकमपराधं सहस्वेति व्यङ्ग्यम् । प्रातिवेश्मिकलोकविषयं तु प्रियेण गाढमुपालभ्यमानायां तस्यां तद्वयलीकशङ्कापनोदनपूर्वकमविनयप्रच्छादनं व्यङ्ग्यम् । तदुपालम्भन-तदविनयप्रकाशप्रहृष्टायां तत्सपन्यां तु 'प्रियाया' इति शब्दबलान् सौभाग्यातिशयस्थापनमिति सपनीविषयं व्यङ्ग्यम् । सपनीमध्ये इयती खलीकृतास्मीति लाघवमात्मनि गृहीतुं न युक्तम् , प्रत्युताय बहुमानो यतः पस्यौ रुष्टे स्वमपि रुष्टा पादपतनादि लभस इति सहस्व शोभस्वेदानीमिति सस्त्री [ नायिका] विषयं सौभाग्यख्यापन व्यङ्ग्यम्। किञ्च अद्ययं तव प्रच्छन्नकामुकी हृदयवल्लभा रक्षिता, अतः परं प्रकटदशनरदनविधिरन न युक्त इति तच्चौर्यकामुकविषयं सम्बोधनं व्यङ्ग्यम् । तटस्थविदग्धलोकं प्रति तु इत्थं मयैतदपहृतमिति स्ववैदग्ध्यख्यापनं व्यङ्ग्यम् । इत्येवंप्रकारा विभिन्नविषया बहुशो व्यङ्ग्या इहोहितुं शक्या इति विस्तृताभिलाषिभिर्ध्वन्यालोकलोचने विलोकनीयम् ॥ www For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy