________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
wwwwwwwwwwwwwwwwwwarm
२०८
सालङ्कारचूडामणौ काव्यानुशासने wwmornmmmwwwwwwwwwwwwwm पथिके श्रोतरि 'दूरं मा गाः' इति; गोपाले बोध्ये सुरभयः [गावो] गृहं प्रवेश्यन्तामिति, आपणिकानां परस्परालापे 'विक्रयवस्तूनि संहियन्ताम् [आपणे प्रसारितानि सम्प्रति संकोच्यन्ताम्] इति; प्रोषितभर्तृकोक्तौ नागतोऽद्य प्रेयानिति [सन्ध्यासमयपर्यन्तं सर्वैर्गृहप्राप्तेनियतत्वादिति भावः ] एवंभूता अनवधिसंख्या अर्थाः प्रतीयन्ते, इति तस्य वाच्याद् भेद आवश्यक इति 'निःशेषच्युतचन्दनं स्तनतट'मित्यग्रे वक्ष्यमाणे पद्ये निषेधस्य वाच्यस्य प्रतिषेधात्मना व्यङ्ग्यत्वम् । किञ्च
"मात्सर्यमुत्सार्य विचार्य कार्यमार्याः समर्यादमुदाहरन्तु । सेव्या नितम्बाः किमु भूधराणां, किमु सरस्मेरनितम्बिनीनाम् ॥"
[भ० शृं० श० श्लोकः-३७] आर्याः-पण्डिताः, मात्सर्य-असूयां, पक्षपातमिति यावत् , उत्सार्य-निराकृत्य [तस्य यथार्थकथनप्रतिबन्धकत्वादिति भावः] कार्य-कतुं योग्य, विधेयमित्यर्थः, विचार्य-ऊहापोहाभ्यां सम्यगालोच्य, ततः, मर्यादया-सन्मार्गानतिक्रमणेन, सहितं यथा भवति तथा, इदमेतदुदाहरन्तु-कथयन्तु, भुवो धराःपर्वताः, तेषां नितम्बा:-कटिदेशाः, सेव्याः, किमु-आश्रयणीया वा, उत-अथवा, सरस्मेराः-कामोल्लसिताः, मदनमदोत्कटा इत्यर्थः;, यद्वा स्मरेण-मदनावेशेन हेतुना स्मेराः-सम्भोगौत्सुक्यसूचकमन्दस्मितसुन्दरवदनारविन्दानि यासां ताश्च विलासिन्यः-विलासशीलास्तरुण्यः, तासां नितम्बा:-कटिप्रदेशाः, आश्रयणीया वेति वदन्त्विति सम्बन्धः॥ अत्र वाच्यः संशयः, व्यङ्ग्यस्तु शान्तश्चेद् भूधरनितम्बान सेवेत, शृङ्गारी चेद् विलासिनीनितम्बानिति निश्चयरूपः, स च वाच्यादत्यन्त भिन्नः ॥ किञ्च
"कथमवनिप! दो यन्निशातासिधारा
दलनगलितमूना विद्विषां स्वीकृता श्रीः । ननु तव निहतारेरप्यसौ किं न नीता, ___ त्रिदिवमपगताङ्गैवल्लभा कीर्ति रेभिः ॥"[ ] हे अवनिप!-पृथ्वीपालक [त्वया ] यत् निशाता-तीक्ष्णा या असिधाराखड्गधारा, तया दलनं छेदनं, तेन गलिताः-पतिता, मूर्धानो-मस्तका येषां तेषां, विद्विषां-शत्रूणां, श्री:-सम्पत्तिः, स्वीकृता-गृहीता, तत्-तस्माद्धेतोः, दर्पो-गर्वः, कथं, युक्त इति शेषः, कथमयुक्तो दर्पस्तत्राह-नन्विति-यत इत्यर्थः, निह
For Private And Personal Use Only