SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशाभिधविवृतौ अध्या० १, सू०१०। ११५ . अर्थः-यक्षो मेघायोजयिनीमार्गेण गन्तुमनुरुन्धन् , तस्या वर्णनप्रसङ्गे महाकालशिवस्य सायंकाले पूजासमये समागतानां नर्तकीचामरग्राहिणीनां वेश्यानां दर्शनस्य सौख्यं वर्णयति, तत्र-संध्याकाले, पादन्यासैः-चरणविक्षेपैर्नृत्याङ्गभूतैः, कणिताः-शब्दायमानाः, रशना:-कायो यासां ताः, लीलया-विलासेन, भवधूतैः-कम्पितैः, रत्नानां-कङ्कणमणीनां, छायया-कान्त्या, खचिताः-रूषिताः, वलयः-चामरदण्डा येषां तैः, "वलिश्चामरदण्डे च जरा-विश्लथचर्मणि" इति विश्वः । चामरैः-वालव्यजनैः, क्लान्तहस्ताः-शिथिलकराः, एतेन दैशिकं नृत्य सूचितम् । तदुक्तं नृत्यसर्वस्वे-"खड्ग-कन्दुक-वस्त्रादिदण्डिका-चामरस्रजः । वीणां च पृत्वा यत् कुर्युनृत्यं तद् दैशिकं भवेत् ॥” इति, वेश्याः -महाकालमुपेत्य नृत्यन्त्यो गणिकाः, त्वत्तः, नखपदेषु-सुरतसमयप्राप्तनखक्षतस्थानेषु, सुखान्सुखकरान् , "सुखहेतौ सुखे सुखम्" इति शब्दार्णवः, वर्षस्य-वर्षणस्य,-अग्रबिन्दून्-प्रथमकणान् , तेषां सुखोष्णत्वात् क्षते सुखकरत्वम्, प्राप्य, स्वयि मधुकरश्रेणिवत्-भ्रमरपतिवत् , दीर्घान्-आयतान् , कटाक्षान् , आमोक्ष्यन्तेप्रेरयिष्यन्ति, “परैरुपकृताः सन्तः सद्यः प्रत्युपकुर्वते" इति भावः । कामिनीदर्शनीयत्वलक्षणं शिवोपासनाफलं सद्यो लप्स्यसे इति ध्वनिः । अत्र कटाक्षाणां मधुकरणिसाम्यप्रदर्शनेन कृष्णत्वमुक्तमेव ॥ मिश्रवर्णना यथा "तामुत्तीर्य व्रज परिचितभ्रलताविभ्रमाणां, पक्ष्मोत्क्षेपादुपरिविलसत्कृष्णशारप्रभाणाम् । कुन्दक्षेपानुगमधुकरश्रीमुषामात्मबिम्बं, पात्रीकुर्वन् दशपुरवधूनेत्रकौतूहलानाम् ॥" [मे० दू० पू० मे० श्लो-४७ ] अर्थः-यक्षो मेघमाह-ता-चर्मण्वतीम् , उत्तीर्य, ध्रुवो लता इव-भूलताः, तासां विभ्रमाः-विलासाः, परिचिताः-अभ्यस्ताः क्लुप्ता वा येषु तेषाम् , पक्ष्माणिनेत्रलोमानि, “पक्ष्म सूत्रे च सूक्ष्मांशे किअल्के नेत्रलोमनि" इति विश्वः, तेषाम् , उत्क्षेपात्-उन्नमनाद्धेतोः, कृष्णाश्च ताः शाराश्च कृष्णशारा नीलशबलाः, उपरि विलसन्त्यः कृष्णशाराः प्रभा येषां तेषाम् , कुन्दानि-माध्यकुसु. मानि तेषां क्षेपः-इतस्ततश्चालनं, तस्यानुगा:-अनुसारिणो ये मधुकराः-भ्रमरा For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy