SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकाशाभिधविवृतौ अध्या० १, सू० १० । वा, व्याप्तं दिशां चक्रवालं-समूहो येन, अथ च स्वर्णस्य-कनकस्य, विस्तारण व्याप्तो दिशां समूहो येन, एषः-वर्णनीयः पर्वतः, साम्यात्-उक्तधर्माणां सादृश्यात् , अम्बुराशेः-समुद्रस्य, सख्यं-मित्रतां सादृश्यं वा, जग्मिवान्-प्राप्तः, तेन हेतुना जीमूतभर्ता जीमूतानां-मेघाना, भर्ता-धारकः, इति ख्यातः, अत्युच्चतया, शिरसि मेघान् धारयति, समुद्रस्तु मेघानां भर्ता-पूरको जलदानेनेत्युभावपि जीमूतभर्तृत्वेन ख्याती प्रसिद्धौ । अत्र सुमेरुपर्वताद् भिन्नेऽप्यत्र पर्वते स्वर्णस्य सत्त्वमुपनिबद्धम् ॥ सर्वेषु पर्वतेषु रत्नानामुपनिबन्धो यथा"नीलाश्मरश्मिपटलानि महेभमुक्त सूत्कारसीकरविसृद्धि तटान्तरेषु । आलोकयन्ति सरलीकृतकण्ठनालाः, ___ सानन्दमम्बुदधियाऽत्र मयूरनार्यः ॥" [का० मी० अ० १४] अर्थः-अत्र-पर्वते, सरलीकृतकण्ठनालाः-ऋजूकृतगलप्रदेशाः, मयूरनार्यःमयूर्यः, तटान्तरेषु-स्वाश्रिततटभिन्नतटेषु, महेभैः-महागजैः, मुक्तान् सूत्कारसीकरान्-नासिकाशब्देन सह निर्गच्छतो जलकणान् , विसृजन्ति यानि तानि, नीलाश्मरश्मिपटलानि-नीलमणिकिरणजालानि, अम्बुधिया-मेघबुद्ध्या, सानन्दम् ,आलोकयन्ति-पश्यन्ति । नीलाश्मरश्मिसमूहे जायमाना जलदभ्रान्तिहस्तिशुण्डामुक्तजलकणपातेन परिपोष्यते, जलदागमे च मयूरीणामानन्दः स्वाभाविक एव । अत्र च वर्णनीये साधारणे पर्वतेऽपि नीलरत्नानामसतामपि सत्त्वेन निबन्धः ॥ असतो द्रव्यस्य सत्त्वेन निबन्धनं यथा-तमसि-अन्धकारे, केषाञ्चिन्मतेऽभावरूपे, बहूनां मते रूपक्रियाद्याश्रयिद्रव्यरूपत्वेऽपि, मुष्टिग्रहणादियोग्यतायाः सर्वथाऽभावेऽपि मुष्टिग्राह्यत्वस्य-मुष्टिविषयीकरणयोग्यतायाः, सूचीभेद्यत्वस्यसूचीकरणकभेदनकर्मतायाश्च निबन्धः । तन्त्र मुष्टिग्राह्यत्वं यथा"तनुलग्ना इव ककुभः, क्ष्मावलयं चरणचारमात्रमिव । दिवमिव चालिकदन्नी मुष्टिग्राह्यं तमः कुरुते ॥" [वि. शा. भ. प. ३. श्लो. ६०] wwwwwwwwww For Private And Personal Use Only
SR No.020441
Book TitleKavyanushasanam
Original Sutra AuthorN/A
AuthorSushilvijay Gani
PublisherVijaylavanyasuri Granthmala
Publication Year1956
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy