________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ अनुवाकानुक्रमणी ॥ यस्तानृग्विवेद चैवायधीते स नाकपृष्ठं भजते ह' शश्वत् ॥३७॥ अध्यायानां चतुः षष्टिमंडलानि दशैव तु। वर्गाणां तु सहस्रे वे संख्याते च षकतरे ॥३॥ सहस्रमेतसूक्तानां निश्चितं खैलिकैर्विना। दश सप्त च पठ्यते संख्यातं वै पदक्रमं ॥३९॥ एकत्र एकवर्गः स्यादेकश्च नवकस्तथा। द्वौ वर्गौ तु दृचौ ज्ञेयो यूनं नृचशतं स्मृतं ॥४०॥ चतुष्कं शतमेकं च चत्वारः सप्ततिस्तथा। पंचकानां सहस्रं तु वे च सप्तोतरे शते ॥४१॥ बौणि शतानि षटानां चत्वारिंशत् षट् च वर्गाः । शतमूनविंशतिः' सप्तकानां न्यूना' षष्टिरष्ट कानां ॥४२॥ ऋचां दश सहस्राणि ऋचां पंचशतानि च। ऋचामशीतिः पादश्च पारणं संप्रकीर्तितं ॥४३॥ अर्धानां सहस्राणामेकविंशतिकं तथा। शतवयं तु द्वात्रिंशत्सपादं मुनिभिः पुरा ॥४४॥ शाकल्यदृष्टे पदलक्षमेकं साधं च वेदे विसहस्रयुक्तं । शतानि चाष्टौ दशकद्वयं च पदानि षट् चेति"हि" चर्चितानि॥४५
1 B, C I, W 2, I 4; भजेतेह WI, C. 2 Ind. Stud. III, 254. ०गै स्यात् MSS. * B, C 1, W2, I 4; omitted in W 1, C. 6 Ta omitted in 14. B; 59: W 1, C, I4; पवर्गः CI; चत्वारिंशश्चवाः W2; cp. Ind. Stud. X, 133, note I. CI; शतमूनं विंशतिः WI, W 2, C, I 4; शतमूनविंशकं B.
यूनं द्विपष्टिर° B. पादश्चैतत्पारायणमुच्यते 14; see Ind. Stud. III, 256. 10 च omitted in Cr. 11 चर्चे दश W2, I 4. 12 Cr; च B; no particle in the other MSS...
For Private And Personal Use Only