________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
51
॥ अनुवाकानुक्रमणी ॥ अये बृहन षोळशकस्त्रयोदश त्वष्टा प्र देवचेति चाष्टादशाछ । अष्टाविदं षोळशकस्तु भद्राः सत्येन षट् सं नवेंद्र त्रयोदश ॥३०॥ तमस्य द्यावापृथिवी द्यष्टकः परस्त्रयोविंशतिनासदासीत् । ऋग्वेदांत्यो द्वादशकोऽनुवाकश्चत्वारिंशच्छास इत्थेति चास्मिन ॥३१॥ आद्ये' चतुर्विशतिहीनुवाका अतः परं मंडलं यच्चतुष्कं । हे पंचके त्रीणि षदानि चैव दशाष्टमंसप्त नवमं द्वादशांन्यं ॥३२॥ एकाधिका स्यानवतिः शतं च वदंति वै मंडलमादितो यन् । चत्वारिंशत्रीणि चाहुहितीयं सूक्ते च षष्टिं च तृतीयमाहुः ॥३३॥ अष्टापंचाशदपि यच्चतुर्थ सप्ताधिकाशीतिरतः परं स्यात् । पंचाधिका सप्ततिरुतरं तु चत्वारि वासिष्ठमथो शतं च ॥३४॥ वे चैव सूक्ते नवतिं च विद्यादथाष्टमं नवमं वै शतं स्यात् । चतुर्दश वाहुरथाधिकान्ययाद्ये यदुक्तं दशमे तथैव ॥३५॥ एतत्सहस्रं दश सप्त चैवाष्टावतो बाष्कलकेऽधिकानि । तान्पारणे शाकले शैशिरीये" वदंति शिष्टा न खिलेषु विप्राः ॥३६॥ पंचाशीतिर्दाशतये ऽनुवाका दृष्टाः पुराणैर्ऋषिभिर्महात्मभिः।
1C1,W2,14; पोडश° WI, C, B. 2 दशाच दशाथ W2; °दशा 4. 3 B, W2; छास इत्या चास्मिन् WI, C, Cr; चत्वारिंशशास इत्येति चास्मिऋग्वेदाते द्वादशकोऽनुवाकाः (sic) I 4. 4 ाचं B. तिरिहानुवाका अंत: 14. B, W 2, CI, I 4; यत् . . . अतः परं मंडल चतुष्कं WI, C. च added in WI, C, CI. W 2 and I 4 omit 33, 34, 354. , 9 °कानि त्वाद्ये B. 10 R, WI, C, CI; बाष्कलकोऽधिकारे W2; बाष्कलाधिकारोI4. 11 पारस्ये शाकले शैशीरीय W2; तान्पारणे शाकले शैशिरे तु I 4. 12 B, WI, C, CI; sifartar uefa frenaferoy fan fa uimah Shadg.; see Max Müller, Rig-veda, vol. ii, p. xxxiii; Weber, Ind. Stud. III, 2533 Meyer, Rigvidh. p. xxvii. 13 B,W23B दाशतय्ये WI, C, CI, I4.
H2
For Private And Personal Use Only