________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ सर्वानुक्रमणी ॥ म.सू०३भ्यां मेधातिथिर्विभिंदीदीनं तुष्टावा पिब चतुर्विशतिर्मेध्यातिथिः प्रागाथं वनुष्टुप् गाययौ बृहती चांत्याः कौरयाणस्य पाकस्थानो दानस्तुतिः । यदिंद्र सैका देवातिथिस्तृचोऽत्यः पुरउष्णिगंतः कुरुंगस्य दानस्तुतिस्तत्पूर्वाश्चतस्रः पौष्ण्यो वा ॥३९॥ __"दूरादेकान्नचत्वारिंशद्ब्रह्मातिथिराश्चिने ट्विबृहत्यनुष्टुबतेऽत्याः पंचाधीश्चैद्यस्य कशोदानस्तुतिः। महाँ इंद्रोऽष्टाचत्वारिंशवासस्तृचोऽत्यस्तिरिदिरस्य पार्शव्यस्य दानस्तुतिः। प्र यहः षट्त्रिंशत्युनर्वासो मारुतं । 'आ नल्यधिका सध्वंस आश्विनं ह्यानुष्टुभं तु । 'आ नूनं सैका शशकर्णोऽत्ये गायथा उपाद्ये चाद्या चतुर्थी षष्ठी चतुर्दश्याद्ये च बृहत्यः पंचमी ककुदशम्याद्या स्त्रिष्टुश्विराङ्गगत्यः । १० यत्स्थः षट् प्रगाथोऽपश्यबृहती मध्येज्योतिरनुष्टुबास्तारपंक्तिः प्रगाथः। त्वमग्ने दश वत्स आग्नेये गायत्रेऽत्या विष्टु बाद्या प्रतिठोपाद्या वर्धमाना ॥४०॥
१२ य इंद्र त्रयस्त्रिंशत्पर्वत औष्णिहं तु । ११ इंद्रः सुतेषु नारदः । १४ यदिंद्र पंचोना गोषूत्यश्वसूक्तिनौ काखायनौ। " तम्वभि सप्तोनौष्णिहं । १५ प्र सम्राजं द्वादशेरिंबिठिः । "आ याहि पंचोना प्रगाथांतं । ॥ इदं ह घधिकादित्यमौष्णिहमष्टम्यश्विभ्यां पराग्नि
1 WI, W 2, C; °नं द्विबृहत्यनुष्टुबतं 11, I 2, Say. 2 WI, II, I 2; पारशव्यस्य W2, Say.; cp. Sankhay. Sr. Sutra XVI, II, 20; Weber, Ind. Stud. IV, p.370%; Zimmer, Altindisches Leben, pp. 136, 137; Ludwig, Rigy. vol. iii, p. 196. 311, I 2, Sây.; चतुर्थांद्याश्चतम्रोऽदितेः here added in W 2 and W I. Shadg.'s com. (q.v.) does not support this reading. The com. of Jagannatha. in I3, however, says : चतुर्थीपंचमीषष्ठीसप्तमीष्वदितिः।
For Private And Personal Use Only