________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
•म..सू०२. ॥ सर्वानुक्रमणी ॥ 27
बृहदु प्रगाथः प्रस्तारपंक्तिः परास्तिस्रो गायत्र्यः सरस्वते। यज्ञे दशैद्यादि बार्हस्पत्यमत्येंद्री च नृतीयानवम्यावैद्राब्राह्मणस्पत्ये । "अध्वर्यवः सप्तोक्तदेवतांत्या। परो वैष्णवं तूरुमित्ययश्च तिम्रः। १०°नू मर्तः ॥३॥ ____१०१ तिसः षट पार्जन्यं तु । १०२ पर्जन्याय तचं गायत्र। एते कुमार
आग्नेयोऽपश्यवसिष्ठ एव वा वृष्टिकामः' । १०३ संवत्सरं दश पर्जन्यस्तुतिसंहृष्टान्मंडूकांस्तुष्टावाद्यानुष्टुप्। १० इंद्रासोमा पंचाधिकेंद्रासौमं राक्षीनं शापाभिशापप्रायं षट् सप्त वाद्या जगत्य एकविंशीत्रयोविंश्यौ चाष्टादशी मारुती च दशमीचतुर्दश्यावाग्नेय्यौ दैव्येकादश्यत्यानुष्टुम्नवमी द्वादशी त्रयोदशी सौम्यः सप्तदशी ग्राण्यष्टमीषोळश्यावैधौ प्र वर्तयेति पंचैयो मा नो रक्ष इत्यूषेरात्मन आशीस्तरोऽर्धर्चः पृथिव्यंतरिक्षदेवतः ॥
॥ इति वासिष्ठं मंडलं समाप्त ॥ परं गायत्रं प्राग्वत्सप्रेः । ऋषिश्चानुक्तगोत्रः प्राङ्मास्यात्काण्वः। 'मा चिच्चतुस्त्रिंशन्मेधातिथिमेध्यातिथी ऐं, बार्हतं विप्रगाथादि वित्रिष्टुबंतमाद्यं दृचं प्रगाथोऽपश्यत्स घौरः सन्भ्रातुः कण्वस्य पुत्रतामगात प्लायोगिश्वासंगो यः स्त्रीभूत्वा पुमानभूत्स मेध्यातिथये दानं दत्वा स्तुहि स्तुहीति चतसृभिरात्मानं तुष्टाव पत्नी चास्यांगिरसी शश्वती पुंस्त्वमुपलभ्यैनं प्रीतांत्यया तुष्टाव । 'इदं वसो द्विचत्वारिंशन्मेधातिथिरांगिरसश्च प्रियमेधः स्वादवोऽनुष्टुबंत्या
WI, W2, I 2; स्तुतिः I T and Say.
1 MSS.; वृष्टिकामः omitted by Say. 3 °द्रासोमं MSS. 4 प्रायोगि° W 2.
E2
For Private And Personal Use Only