________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ सर्वानुक्रमणी ॥ म०६. सू०६१त्रिष्टुबृहत्यनुष्टुबंतं । इयं षळूना सारस्वतं त्रिजगत्यादि जगतीत्रिष्टुबंतं ॥३२॥
६२ स्नुष एकादशाश्विनं तु । ६३क्क त्यैकपदांतं त्रैष्टुभं'। उदु श्रिये षकुषस्यं तु । " एषा स्या । ६६ वपुर्वेकादश मारुतं । विश्वेषां मैत्रावरुणं । " श्रुष्टी वामैंद्रावरुणमुपांत्ये जगन्यौ। “सं वामष्टावैद्रावैष्णवं। घृतवती षट् द्यावापृथिवीयं जागतं। उदु ष्य सावित्रं चित्रिष्टुवंतं । इंद्रासोमा पंचेंद्रासौमं । यो अद्रिभितृचं बार्हस्पत्यं । सोमारुद्रा चतुष्कं सौमारौद्रं । "जीमूतस्येवैकोना पायुभारद्वाजः संयामांगान्युक्शोऽभितुष्टाव वर्म धनुषामानी इषुधिं जगत्यर्धे सारथिम! रश्मीनश्वान रथं रथगोपाञ्जगन्यां लिंगोक्तदेवता द्वाभ्यार्मिषूः प्रतोदं हस्तनं द्वाभ्यामिषूः पराः पंक्त्यादयो लिंगोक्तदेवताः संग्रामाशिषोऽत्यानुष्टुबृजीत आलातेति च हे वे॥
॥ इति षष्ठं मंडलं॥
सप्तमं मंडलं वसिष्ठोऽपश्यत् । 'अग्निं पंचाधिका विराजो अष्टादशाद्याः ॥३३॥
'जुषस्वैकादशाप्रं । 'अग्निं वो दश । प्र वः । "प्राग्नये नव वैश्वानरीयं तु । 'प्र सम्राजः सप्त । प्र वो देवं । 'इंधे। अबोधि षट् । १° उषो न पंच। महान। १२अगन्म तृचं। प्राग्नये वैश्वानरीयं। समिधा बृहत्यादि। १५ उपसद्याय पंचोना गाय। १५ एना
2 HTAT MSS.; see Pâņ. VII,
1 W1, W2, Sây.; WTUT face added by I1, I2. iii, 21. MSS.; जगत्यादि Say. 4 ताभ्यां W2.
For Private And Personal Use Only