________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
2
23
-म० ६. सू० ६०. ॥ सर्वानुक्रमणी ॥ चृदंत्यानुष्टुपृचेऽत्ये वृबुस्तथा दैवतं । " त्वामिति षळूना प्रागार्थ । " स्वादुरेकचिंशद्गर्गः पंचादौ सौम्योऽगव्यूत्यर्धर्चो लिंगोक्तदेवतः ' प्रस्तोक इति त्रिष्टुबनुष्टुब्गायत्री द्विपदा सार्जेयस्य प्रस्तोकस्य दानस्तुतिः परौ तृचौ रथदुंदुभिदेवत्यविद्रोऽन्योऽर्धर्चों युजानो बृहती त्रिष्टुम्महि विपदा दिवस्पृथिव्या जगती ॥ ३१ ॥
୫୧
" यज्ञायज्ञा द्यधिका शंयुस्तृणपाणिकं पृश्निसूक्तं प्रगाथौ बृहती महासतोवृहती महाबार्हतबार्हतौ प्रगाथावित्याग्नेय्यः काकुभः प्रगाथः पुरउष्णिग्वृहत्यतिजगतीति मारुत्योऽत्यास्तिस्रो वासां लिंगोक्तदेवताः काकुभः प्रगाथः पुरउष्णिम्बृहतीति पौष्ण्यो बृहती महावृहती यवमध्यांत्यानुष्टुम्मारुत्यो ं त्या द्यावाभूम्योवी पृश्वेवा। स्तुषे पंचोन ऋजिश्वा ह वैश्वदेवं ह शक्कर्यतं । "हुवे वः । ५१ उदु त्यत्षोळश त्र्युष्णिगनुष्टुवंतं । न तत्त्यूना सप्तम्याद्याः षड़ायत्र्यश्चतुर्दशी जगती । सुहोत्रादयोऽनुक्तगोत्रा भारद्वाजाः पौचा बृहस्पते दौः षंतेवी भरतस्य । ३ वयं दश पौष्णं तद्रायत्रं वै यां पूषन्ननुष्टुप् । सं पूषन् । " एहि वां षट्। " य एनमंत्यानुष्टुप् । * इंद्रा वेंद्रं च । " शुक्रं चतुष्कं द्वितीया जगती । प्र नु दशैंद्रानं तु बार्हतं चतुरनुष्टुवंतं । "अथत्पंचोना गायत्रं तु चित्रिष्टुवादि
че
Acharya Shri Kailassagarsuri Gyanmandir
10 दैवत: W1. 2 W1, W2; fagfer II, 12. Sây. omits these three words. (I 3 explains : पंचविंशी द्विपदा त्रिष्टुप् . ) 3 Cf. com. on V, 49. 4 W 1, W2, 1 2 ; मारुत्यो त्या omitted in I1; W 1 has two marginal notes: (1) नुष्टुत्या द्यावाभूम्योवा पृश्लेवेत्येव पाठ: । (2) ° नुष्टुप् द्यावाभूम्योरिति संहिताभाष्ये पाठः । विंश्येकविंश्योः पृश्चिसूक्तमित्युक्तत्वान्मरुतां माता पृश्निदेवतेति तस्य तत्रार्थश्च. See M. M., Rigy. vol. vi, p. xxii. MS..I 3 explains : ततो मारुत्यौ । अंत्या मारुती वा । द्यावाभूमिपृश्निस्तुतिवी. In none of the MSS. of Shadg.'s comm. is there a word about the last three verses being sacred to the Maruts.
For Private And Personal Use Only