________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
120
॥ वेदार्थदीपिका ॥
पप्यहं मंत्रदशी स्यां भवेद्धर्षों महान्मम ॥१॥ इत्यरण्ये चिंतयतः प्रादुरासीन्महहणः। ददर्श संस्थितान्पार्श्वे तुल्यरूपान्महात्मनः ॥१९॥ समानवयसो रुक्मवक्षसः पुरुषाकृतीन । श्याषाश्वोऽविस्मितोऽपश्याकेष्टानरचतुष्कतः ॥२०॥ ततः स मरुतो देवान रुद्रपुत्रानबुध्यत । यई वहंतेत्यादिभिर्बुड्डा तुष्टाव तानृपिः11 ॥२१॥ अतिक्रमं हि तं मेन अपिविपुलमात्मनः । यच्च दृष्दैव तुष्टाव यच्च के टेति पृष्टवान् ॥२२॥ अथास्य मरुतो रुक्मान स्ववक्षोभ्योऽवमुच्य ते । कंठे चासज्य' त्रिदिवं प्रययुस्तस्य पश्यत:18 ॥२३॥ महामु तु प्रयातेषु श्यावाश्वः सुमहायशाः । रथवी ते?हितरमगच्छन्मनसा तदा ॥२४॥
पित्वमात्मनस्तत्र विवाद रथवीतये । एतं मे स्तोममित्याभ्यां दूत्ये रात्रि न्यवेदयत् ॥२५॥
1 अथाहं 14, Mr. 2 MI, WI; भवेदों P2, I 2; न वेदर्थो PI; नावेदोर्महात्मने I 4. ३ इत्यारण्यके PI, P2, 2. 4 इवात्मनः M I-3. समानवयसश्चैव महतो रुकावक्षसः । तांस्तुल्पवयसान्दृष्ट्वा देवान पुरुषविग्रहान् M 1-3, N. WI, M 1-3, N; धिष्ठितो PI, P2, I 2, I 4. 'पृच्छाके ष्ठेति मरुतस्तदा M 1-3, N. मुनून M I-3, N. 9 अबोध्यत PI, I 4; अबाध्यत P2, °त I 2. 10 य ई वहंत इत्याभिः M 1-3; this line is omitted in N, PI, P2, I 2,IA. 11 तथा M 1-3. 12 M 2-3, P1, 143; तन्मने
M1; ते मेने P2, 12; वै मेने WI. 13 WI; यत्र IA, M I-3; येन P2, I 2; यंन PI. 14 WI; यांश्च M 1-3; दृष्ट्वाथ यस् P2, I 2; दृष्ट्वा यास्के I 4; यष्वाय यस् PI. 15 M 1-3 and N add the line स्तुताः स्तुत्या तया प्रोता गच्छंतः पृश्निमातरः। 16 वमुच्यत WI; वमुंचत PI, P2, I 2, I 4. IT WI; वसति P1; वसतिं I 4; वसवस् P2, I 2. 18 Instead of this sloka, M I-3 have the line अवमुच्य स्ववक्षोभ्यो रुक्म तस्मै तदा ददुः । N, अवमुच्य खकंठेभ्यो रुका तस्मै ददुस्तदा, with which words the story ends in the Nitimaigari. 19 च PI, P2, I2, I 4. 20 Slokas 24-25, 28-33 are quoted by Sayana (Rigv.V, 61, 18). 21 आगच्छन् PI, P2, I 2, I 4. 22 कृतां PI, I 4. 23 PI, P2, I 2, 143; स सद्य ऋषिरात्मानं WI, M 1-3. 24 WI, C; °क्षा PI, P2, I 2, I43; प्रवक्ष्यन MI-3. 26 न्ययोजयत् M 1-3.
For Private And Personal Use Only