________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ वेदार्थदीपिका ॥
119
ऋषिर्मत्रदृशं वेदपितरं मन्यते यतः । इति तद्वचनं श्रुत्वा प्रत्याचष्ट मुनिं नृपः ॥१०॥ अनृपिर्नेव जामाता कश्चिद्भवितुमर्हति । प्रत्याख्यान ऋपिस्तेन वृत्ते यज्ञे न्यवर्तत ॥११॥ श्यावाश्वस्य तु कन्यायां मनो नैव न्यवर्तत । तेन स्वस्थो वसेन्युक्तो नृपोऽगान्मंदिरं प्रति ॥१२॥ अर्चनानाः सपुत्रोऽथ याज्यावस्य' नृपौ पथि। तरंतपुरुमीळ्हाख्यौ1 प्राप्य पुत्रमदर्शयत् ॥१३॥ तौ चक्रतुस्तयोः पुनां विददश्वसुतौ नृपौ' । तरंतमहिपी तत्र नाम्नाख्याता शशीयसी14 ॥१४॥ तस्यै स दर्शयामास त्वृषिपुत्र16 महानृपः । तरंतानुमता सास्मै18 प्रादा_हुविधं वसु ॥१५॥ अजाविक गवाश्वं च महिपी सा शशीयसी 20 ।
त्रिं याज्यार्चितौ गत्वा पितापुत्रौ स्वमाश्रमं ॥१६॥ अभ्यवादयतामत्रिं महर्षि दीप्ततेजसं । श्यावाश्वस्य मनस्यासीन्मंत्रस्यादर्शनादहं ॥१७॥ न लब्धवांस्तु तां कन्यां हंत सर्वांगसुंदरों।
1 P2, 12; ऋषिं VI, PI, IA. MI; वेदः पितरं WI, C, I43 वेदं पितरं PI, P2, I 2; cp. var, lect., p. 58, note ir. M 2 and M 3 omit slokas 7-10 a. M 3 has the marg. note : अस्य सानु .. वृत्तावन्यथा पाठः. 4 PI, I4; °नं राजा P2, I25 °नाद्राजा WI. तदा WI; प्रत्याचष्टे स तं राजा सह संमंत्र्य भार्यया M 1-33; प्रावोचवथ तं राजा सह सामंत्र्य भार्यया N. 6PI, P2, I 2, 14 omit this line. कन्याया M I, M3. P1, P2, I 2, I 4; स्वपुरं WI. This line does not occur in the MSS. of BD. WI; अत्रिपौ I 4; अर्विनृपो PI; अर्जिनृपो P2, I 2. 10 ततस्तौ तु निवाशु तावतावभिजग्मतुः M 1-3. ilळ्हौ तु M 2-3, N. 12 राजानौ वैददश्विनौ M 2-3; राजानौ वैददश्यूपी N; शशीयसी तरंतं च पुरुमीळ्हं च पार्थिवं M I. 13 ताभ्यां तो चक्रतुः पूजामृषिभ्यां नृपती स्वयं M 1-3, N. 14 This line is omitted in M 1-3. 15 Wr; च PI, 143 व P2, I2. 16 WI; अत्रिपौत्रं PI, P2, 123B अत्रिपुत्रं 1 4. महातपाः WI; पिपुत्रं महिष्याश्च दर्शयामास तं नृपः M 1-3, N (वै नृपः N). 18 चैव M I-3, N. 19 अदाद M 2-3. 20 श्यावाश्वाय M 1-3, N. 21 16 b-18 omitted in M I-2, N. 22 लयवा सुतां PI, P2, I 2; लघवान्सुतां 143; Marathi M1, W1. 23 PI, P2, 12, 14; शोभनां WI, M I.
For Private And Personal Use Only