________________
Shri Mahavir Jain Aradhana Kendra
८४
( संस्कृत छाया ) -
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री कामघट कथानकम
अष्टैव च अष्ट शतानि अष्ट सहस्रं च अष्ट कोटिः ।
यो गणयति भक्तियुक्तः स प्राप्नोति शाश्वतं स्थानम् ॥ ५८ ॥
जो व्यक्ति भक्तिपूर्वक नमस्कार मंत्र को आठ करोड़, आठ हजार, आठ सौ और आठ बार गिनता ( जपता ) है, वह शाश्वत पद ( कैवल्यपद-मोक्षपद ) को प्राप्त होता है ॥ ५८ ॥
For Private And Personal Use Only
अथ सोऽमात्यः समुद्रतटादग्रे भ्रमन्सन् कमनीयतरमेकं नगरं शून्यं दूरतो ददर्श । ततः शनैः शनैर्नगरमध्ये प्रविशन् सोऽनेकमणिमाणिक्यरत्नविद्रुममौक्तिकस्वर्णादि विविधवस्तुऋयाणकापूर्णापणश्रेणीं सतोरणां मन्दिरधोरणीं चालोक्य मनसि वाढं चमच्चकार । साहसेनैकाक्येव नगरमध्ये व्रजन् स राजमन्दिरे सप्तमभूमिकोपरि गतः । तत्र खट्वोपर्येकामुष्ट्रिकां तथैव च तत्र स कृष्णश्वेताञ्जनभृतं कूपिकाद्वयं ददर्श । तद् दृष्ट्वा विस्मितः सन् सकौतुकं श्वेतांजनेनोष्टिकाया नयनेऽञ्जनं चकार, तत्प्रभावाच्च सा दिव्यरूपा मानुषी जज्ञे । तत्क्षणमेव तस्मै तयाऽऽसनं दत्तम्, ततो मन्त्रिणा सा पृष्टा - अयि चन्द्रवदने ! का त्वं १ कथमेवंविधा ते दशा ? किमिदं नगरं ? कुत: कारणाच्च शून्यं वर्तते ? इति श्रुत्वा सा कन्या निजनेत्राभ्यामश्रुपातं कुर्वती प्राह-भो नरपुङ्गव ! त्वमितः शीघ्रं याहि यतोऽत्रैका राक्षसी विद्यते सा यदि द्रक्ष्यति तर्हि त्वां भक्षयिष्यति । तदा मन्त्रिणा पुनरपि पृष्टा - हे सुलोचने ! सा का राक्षसी ? इत्यादि समस्तं वृत्तान्तं त्वं स्पष्टतरं कथय । साऽऽह - हे पुरुषोत्तम ! त्वं शृणु - अस्य नगरस्य स्वामी भीमसेनो राजाऽहं च तत्पुत्री रत्नसुन्दरीनाम्नी स मे पिता तु तापसभक्त आसीत् । एकदा कश्चित्तपस्वी मासोपवासी अस्मिन्नगरे समागतवान्, स च मत्पित्रा भोजनाय निमन्त्रितः, अहं च राज्ञा तस्य परिवेषणायाऽऽदिष्टा। ततः स मद्रूपं दृष्ट्वा चुक्षोभ, रात्रौ च मत्समीपे तस्करवृच्या समागच्छन् स प्राहरिकैर्धृत्वा बद्धः, नातच नृपस्य समर्पितः राज्ञा च स शूल्यामारोपितः, तेनार्त्तध्यान मृत्वा राक्षसी बभूव । तया चेदं नगरमुद्वासितं विधाय पूर्ववैरेण राजापि व्यापादितः, तद् दृष्ट्वा नगर लोकास्सर्वेऽपि भयभ्रान्ताः पलायनं चक्रुरिति नगरं शून्यं जातम् । पूर्वभवमहामोह भावतोऽहं तया एवं रक्षिता, कृष्णाञ्जनेनोष्ट्रीरूपेण स्थापिता, प्रतिदिनं च सा राक्षसी मत्सत्कार शुश्रूषा करणार्थमत्र समागच्छति, अतस्त्वं प्रच्छन्नो भव, यतः सा राक्षसी संप्रत्येव समागमिष्यति । पुनरेकदा -सा राक्षसी मया पृष्टा - हे मातः अहमत्रारण्यसदृशे सौधेऽप्येकाकिनी किं करोमि ? अतस्त्वं मां