SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री कामघट कथानकम यथाजैसे:मेधावी वाकपटुः प्राज्ञः, परचित्तोपलक्षकः । धीरो यथोक्तवादी च, एष दूतो विधीयते ॥ ७६ ॥ बुद्धिमान, बोलने में चतुर, विद्वान्, दूसरे के हृदय की बातों को पहचानने वाला, धीर और यथार्थवादी, ऐसा ही दूत होना चाहिए ।। ७६ ।। सोऽप्यागत्यातवाण्या तमेवं जगाद-अये राजन् ! महाप्रतापवान्मेऽधिपतिस्तदन न कोऽपि शक्तिशाली स्थातुं शक्तोऽतः प्रतिदिनं तस्य तेजोऽधिकत्वं यातीति जाने न कयापि जनन्यैतत्समोऽन्यो जगति प्रस्तः। यस्तस्योक्तं नांगीकरोति तस्य हिमानीव वनखण्डं समस्तं राज्यादिकं दहति । क ईदृग्योद्धाऽस्ति यस्तस्य प्रतापं सहेत ! येन मत्स्वामिनोऽग्र गर्वः कृतस्तस्य सर्वोऽपि गवस्तेन प्रभञ्जितः। कः कृष्णभुजंगं सिंहञ्चाऽऽलिंग्य स्वमूढतां दर्शयेत् ? अतएव त्वया तत्र गत्वा तेन साकं सन्धिरेव विधेयः । अन्यथा योडन्यम्, इत्थमेव स्वामिना समादिष्टोऽस्मि च तत्वत्समीपेऽहं वच्मि । एतद्यदि ते प्रमाणं तर्हि रणभूमौ गन्तव्यमेव, अन्यथा तृणं दन्ताय निवेश्य पुराबहिर्निर्गन्तव्यम् । एवं दूतोक्तमाकर्ण्य कृतभ्रुकुटिललाटो रक्तीकृतनेत्रः श्रीपुराधीशः पापबुद्धिनृपो जगाद-क्षत्रियोऽहमस्मि मरणं त्वेकवारमस्त्येवेति कथमहं सर्व प्राक्तनं यशो विनाशं नयामि ? अतो हे दृतेश ! यथानौ शलभः स्वयमेव निपत्य विनश्यति, तथा ते स्वामिनाऽप्ययं स्वयमेव मृतिपटहो वादितः। तस्मात्कथमेष कुशलपूर्वकं स्वगृहं समेष्यति ? अरे ! गच्छ शीघ्र स्वस्वामिने निवेदय--यदि ते राजा रणार्थमुद्यतो रणभूमौ समागमनेच्छुः, पुनः सूर्योदयत एव रणकरणमर्यादा तेन ते स्वामिना स्थापिताऽस्ति, तहि तस्य यबलवाहनं तत्सर्व संगृह्य तेन त्वरितं समागन्तव्यं नात्र विलम्बः करणीयः। मया चैतानि गोपुराणि निशाकाले नगररक्षार्थ पिहितानि, प्रातरुद्घाट्य रणतूर्यवादनपूर्वकं तेन समं सम्यग् योत्स्ये । इत्थं पापबुद्धिराजवाक्यं निशम्य शीघ्रमेवागत्य दूतेन स सर्वोऽप्युदन्तो निजराजानं प्रति निगदितः। अथ पापबुद्धी राजा प्रातश्चतुरंगिणीं सेना:सजीकृत्य स्वपुरावहिनिर्गतः, परं मार्गेऽपशकुनं जातं तथापि मदोन्मत्तस्स न तद्गणयामास, यतो गवशेन कुपुरुषो जनैस्यियोग्यं वृथा कार्य किं न करोति ? For Private And Personal Use Only
SR No.020435
Book TitleKamghat Kathanakam
Original Sutra AuthorN/A
AuthorGangadhar Mishr
PublisherNagari Sahitya Sangh
Publication Year
Total Pages134
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy