________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kalassagarsul Gyanmandir
कल्पसूत्र
॥ ३९ ॥
ताई सिद्धत्थ-राय-भवणंसि साहरंति ||सू. ८८|| जं रयणिं च णं समणे भगवं महावीरे | नायकुलंसि साहरिए तं रयणिं च णं नायकुलं हिरण्णेणं वड्ढित्था, सुवण्णेणं वड्ढित्था, धणेणं धन्नेणं रज्जेणं रतुणं बलेणं वाहणेणं कोसेणं कोठागारेणं पुरेणं अंतेउरेणं जणवएणं जसवाएणं वड्ढित्था, विपुल-धण-कणग- रयण- मणि-मोत्तिय- संख-सिल- प्पवालरत्त-रयण-माईएणं संत-सार- सावइ-ज्जेणं पीइ-सक्कार-समु-दएणं, अईव अईव | अभिवढित्था, तएणं समणस्स भगवओ महावीरस्स अम्मापिऊणं अय-मेया-रूवे
अब्भत्थिए चिंतिए पत्थिए मणोगए संकप्पे समु-प्पज्जित्था ।। सू. ८९ ।। जप्पभिई च णं अम्हं | एस दारए कुच्छिसि गब्भ-ताए वक्ते. तप्पभिई च णं अम्हे हिरण्णेणं वड्ढामो, सुवण्णेणं
वड्ढामो, धणेण धन्नेण जाव संत-सार- सावइज्जेण पीइसक्कारेण अईव अईव अभिवड्ढामो, |तं जया णं अहं एस दारए जाए भविस्सइ तया णं अम्हे एयस्स दारगस्स एयाणु-रूवं गुण्णं गण-निप्फन्नं नामधिज्जं करिस्सामो वड्ढ-माणु त्ति ।। सू. ९० ॥ __ तए णं समणे भगवं महावीरे माउय-अणुकंपणछाए निच्चले निप्पंदे निरयणे अल्लीण-पल्लीण-गुत्ते यावि होत्था ।। सू. ९१ ॥ तए णं तीसे तिसलाए खत्तियाणीए
嫩嫩嫩瞭瞭瞭瞭漸撤撒撒撒賺賺賺賺賺盟球球鄧淑卿
For Private and Personal Use Only