________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrum.org
Acharya Shri Kalassagarsun Gyanmandir
कल्पसूत्र
8000wwwsai
-मालमउडे, नव - हेम - चारु - चित्त - चंचल- कुण्डल-विलिहिज्जमाण-गल्ले, महिट्टिए, महज्जुइए, महब्बले महायसे, महाणुभावे, महासुक्खे भासुरबोंदी, | पलंब-वणमालधरे, सोहम्मे कप्पे, सोहम्मवडिसए विमाणे सुहम्माए सभाए, सक्कसि | सीहासणं सि, से गं तत्थ बत्तीसाए विमाणवास-सय-साहस्सीणं, चउरासीए सामाणिअ-साहस्सीणं, तायत्तीसाए तायत्ती-सगाणं, चउण्हं लोगपालाणं, अठ्ठण्डे अग्गमहिसीणं सपरिवाराणं, तिण्हं परिसाणं, सत्तण्हं अणीआणं सत्तण्हं अणीयाहिवईणं, चउण्हं चउरासीणं आयरक्ख-देवसाहस्सीणं, अन्नेसिं च बहूणं सोहम्मकप्पवासीणं वेमाणिआणं देवाणं देवीण य, आहेवच्चं पोरेवच्चं सामित्तं भट्टित्तं महत्तरगत्तं आणा-ईसर-सेणावच्चं कारेमाणे पालेमाणे, महयाहय-नट्ट-गीअ-वाइअ-तंती-तलताल -तुडिअ-घणमुइंग-पडुपडह-वाइअरवेणं दिव्वाई भोगभोगाई भुंजमाणे विहरइ ।।सू. १३।।
इमं च णं केवलकप्पं जंबुद्दीवं दीवं विउलेणं ओहिणा आभोएमाणे आभोएमाणे विहरइ । तत्थ णं समणं भगवं महावीरं जंबुद्दीवे दीवे, भारहे वासे, दाहिणड्ढभरहे, माहणकुंडग्गामे नयरे, उसभदत्तस्स माहणस्स कोडालसगुत्तस्स भारियाए देवाणंदाए
職崇落潔器 滋滋滋源落落落落滋滋滋瑜幕瑜瑜臨张
For Private and Personal Use Only