________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२५
तो सम्ममिमं कर्म कुणइ ॥ ३४ ॥ मुहपोति वंदणयं, संबुद्धा खामणं तहालोए, वंदण पत्तेअ खामणाणि, वंदणय सुत्तंच ॥३५॥ सुत्तं अन्भुट्ठाणं, उस्सग्गो पोति वंदणं तहय, पज्झंतिअ खामणयं, तहचउरोच्छोमवंदणयं ॥ ३६ ॥ पुव्वं विहिणेवसव्वं, देवसिअं वंदणाइतो कुणइ, सिज्झसूरी उस्सग्गो, अजिअसतित्थय पढणे ॥३७॥ एवं चिअ चउमासे, वरिसेअ जहकमं विहीणेओ, परक चउमासवरिसे, नवरं नामम्मिनाणतं ॥ ३८ ॥ तहउस्सग्गोजोआबारस, बीसा समंगलगचत्ता, संबुद्धाखामणं तिअ, पणसत्तसाहूर्ण जहसंखं ॥ ३९ ॥ इयजिणवल्लहगणिणा, लिहिअंजं सुसमरिअंच मइणावि, उस्सुत्तमणाइन्नं, जंमिच्छामि दुक्कडंतस्स ॥ ४० ॥ इति युगप्रधानश्रीजिनवल्लभसूरि समाचारी ॥१॥
॥ ननु श्रीजिनदत्तमरीणां युगप्रधानगुरूणामपि अनायतन चैत्य, स्वीकृतमूलप्रतिमापूजाप्रमुखनिषेधकवाक्यानि समाचारीरूपाणि कापि संकलितानि सन्ति, सन्तीति ब्रूमः, स्वकृतोसूत्रपदोद्घनकुलके तैः सविस्तरप्ररूपितखात्तथाहि-तत्कुलकं, लिंगी जत्थगिहिव, देवनिलए निचंनिवासीतयं, सुत्तेणायतणं नत स्थउ जओ नाणाइ वुड्डीभवे, निस्सानिस्स जिणंदमंदिरदुगं तल्लामहे ऊ तयं, सिद्धतंमि पसिद्धमेव तहवी खिसंति ही बालिसा॥१॥ चेइ अमढेसु जइवेसधारया, निश्चमेव निवसंति, तमणाययणं जइ, सावगेहिं खलु वन्झणिज्झंति ॥ २॥ उस्सुत्तदेसणाकारएहि, केहि तु वसइवासीहि, पडिबोहिअसावयचेइ, पुणोहोयणाययणं ॥ ॥३॥ एअंमिहुस्सुत्तं ग वनेसोनिमाइ चेहरे, रयणीह
For Private And Personal Use Only