________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४७६
बोधाय धन्यास्ते यतयो भुवि ॥ ३९ ॥ शासनाधीश भगवन्महावीराद्यथागमत् संतान एषां तत्प्रासंगिकं किंचिदिहोच्यते ॥ ४० ॥ महावीरात्सुधर्मार्य जंबूश्रीप्रभवादयः, आचार्याः क्रमशोऽभूवन् नवत्रिंशत्सुसंयताः ॥ ४१ ॥ चत्वारिंशास्ततोऽभूवन्सूरयःश्रीजिनेश्वराः, आणहिलं पत्तनं ते विहरन्तः समागमन् ॥ ४२ ॥ धर्मोद्यतं कृतं तत्र, श्रीजिनेश्वरसूरिभिः, वीक्ष्य भीमनृपः सद्यः प्रससाद महामनाः ॥ ४३ ॥ प्रतिवादिमतोत्साद एतेखरतरा इति, तेभ्यः खरतरेत्याख्यं विरुदं प्रददौ नृपः ॥ ४४ ॥ गगनेभव्योमचन्द्र मित ( १०८० ) विक्रमसंसदि || अलभन्तनृपादेतद् विरुदं श्रीजिनेश्वराः ॥ ४५ ॥ शासने वर्धमानस्य, कुलं चान्द्रं पुरातनम् तस्मादारभ्य लोकेऽस्मिन्नामोत्खरतराभिधाम् ॥ ४६ ॥ तत्पट्टे जिनचन्द्राख्या अभवन्सूरयस्ततः । संवेगरंगशालादिग्रन्थरत्न विधायकाः ॥ ४७ ॥ सूरयोऽभयदेवाख्यास्तेषां पट्टेऽतिविश्रुताः, नवांगीवृत्तिकर्त्तारोऽभूवस्तीर्थप्रभावकाः ॥ ४८ ॥ ततस्तेषां पट्ट आसन्, सूरयो जिनवल्लभाः, संघपट्टादिकर्त्तारो भव्यबोधविशारदाः ॥ ४९ ॥ तेषां पट्टे जज्ञिरेऽथ जिनदत्तादयोऽमलाः, सूरयः संयममिताः शासनोन्नति - कारकाः ॥ ५० ॥ प्रादुरासन्ने कषष्टितमे पट्टेऽथ संवदि, नेत्रेन्दुरसभ्रमाने ( १६१२) जिनचन्द्राख्ययः ॥ ५१ ॥ लुप्तप्रायमथाचारं साधूनां संप्रधार्य ते, संविनैः साधुभिः सार्धं क्रियोद्धारं व्यधुः खयम् ॥ ५२ ॥ पतनेऽथाणहिल्लाख्ये, कंचिदुत्सूत्रवादिनं, ते तच्चयुक्तया निर्जित्य, विशदं यश आसदन् ॥५३॥ अथ लोहपुरे गत्वाऽकवराख्यं महीपतिम् वाचोयुक्त्या विविधया बोधयामासुरन्वहम् ॥ ५४ ॥
For Private And Personal Use Only