________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४७५
जिनमाणिक्यसरिः १५८२ पाट १६१२ स्वर्ग, पायचंदिया, ६१ जिनचंद्रमरिः संवत् १६१२ पाट १६७० वर्ग क्रिया उद्धार कियो कर्मचंदरी वारमें, १६२१ भावहर्षीया खरतर ७, ६२ श्रीजिनसिंहसूरिः १६७० पाट १६७४ स्वर्ग, ६३ श्रीजिनराजसूरिः १६७४ पाट १६९९ स्वर्ग १६८६ छोटाआचारजिया ८, १७०० में रंगविजया ९, तन्मध्ये श्रीसारीया खरतर १०, ६४ श्रीजिनरत्नसरिः १६९९ पाट १७११ स्वर्ग ६५ श्रीजिनचंद्रसरिः १७११ पाट १७६३ स्वर्ग ६६ श्रीजिनसुक्खमूरिः १७६३, १७८० रिणीमध्ये दिवंगतः, ६७ श्रीजिनभक्तिसूरिः १७८० पाट १८०४ कच्छमांडबीमध्ये स्वर्ग ६८ श्रीजिनलाममूरिः १८०४ पाट १८३४ स्वर्ग ६९ श्रीजिनचंद्रसरिः १८३४ पाठ १८५६ सुरते सर्ग ७० श्रीजिनहर्षसरिः १८५६, पाट १८९२ स्वर्ग ७१ श्रीजिनसौभाग्यसूरिः १८९२ पाट १९१७ स्वर्ग मंडोंवरिया खरतर १८९२ मेहूवा, ११, ७२ श्रीजिनहंसमरिः १९१७ फागुणवदि ११ पाट १९३५ में खर्ग, ७३ श्रीजिनचंद्रमूरिः १९३५ मा. व० ११, ७४ श्रीजिनकीर्तिमूरिः १९५६ का. व. ५ पाट १९६७ स्वर्ग ७५ श्रीजिनचारित्रमूरिः १९६७ मा. व. ५ पाट, श्रीबृहत्खरतरगच्छे श्रीजिनकीर्तिरनसरिशाखायां वर्तमानविजयराज्ये जं० यु० प्र० भ० श्रीमजिनकृपाचंद्रसरिः स्वस्तिविचरतें हैं इदानींतनीये श्रीमोहनचरिते द्वितीयसर्गेपि इत्थमेव न्यगादि तद्यथा तदा खरतरे गच्छेऽभवन् प्राभाविकास्तु ये, रेखावन्त इमेऽभूवंस्तेषु विद्याप्रभावतः ॥ ३८ ॥ श्रुतं शमाय मंत्रादि विज्ञानं विघ्नशान्तये, वचोयदीयं
For Private And Personal Use Only