________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Achan
१ श्रीवीरवर्धमानः १७ श्रीवनसेनसूरिः १६ ३५ श्रीविमलचंद्रसूरि:३४ २ श्रीइन्द्रभूतिसुधौं १/१८ श्रीचंद्गसूरिः १७३६ श्रीदेवसूरिः ३५ ३ श्रीजंबूस्वामी २१९ श्रीसमंतभद्सूरिः १८३७ श्रीनेमिचंद्रसूरिः ३६ ४ श्रीप्रभवस्वामी ३२० श्रीदेवसूरिः १९/३८ श्रीउद्योतनसूरिः ३७ ५ श्रीशय्यंभवसूरिः ४२१ श्रीप्रद्योतनसूरिः २०३९ श्रीवर्धमानसूरिः ३२ ६ श्रीयशोभद्रसूरिः ५२२ श्रीमानदेवसूरिः २१/४० श्रीजिनेश्वरसूरिः ३९ ७श्रीविजयसंभूतिसूरिः६ २३ श्रीमानतुंगसूरिः २२ श्रीबुद्धिसागरसरिः ८ श्रीभद्रबाहुसूरिः ७२४ श्रीवीरसूरिः २३ ४१ श्रीजिनचंद्रसूरिः ४० ९ श्रीस्थूलभद्रसूरिः ८२५ श्रीजयदेवसूरिः २४ ४२ श्रीजिनाभयदेव१० श्रीआर्यमहागिरि- २६ श्रीदेवानंदसूरिः २५, सरित सूरिः ९२७ श्रीविक्रमसूरिः २६ |
४३ श्रीजिनवल्लभसूरिः ४२ ११ श्रीआर्यसुहस्ति- २८ श्रीनरसिंहसूरिः २७
४४ श्रीजिनदत्तसूरिः ४३ सूरिः १०/२९ श्रीसमुद्रसूरिः २८
४५ श्रीजिनचंद्रसूरिः १२श्रीसुस्थितसुप्रतिबद्ध. ३० श्रीमानदेवसूरिः २९
४६ श्रीजिनपतिसूरिः सूरिः ११३१ श्रीविबुधप्रभ
१.४७ श्रीजिनेश्वरसूरिः १३ श्रीइन्द्र दिन्नसूरिः १२, सूरिः ३० १४ श्रीदिन्नसूरिः १४३२ श्रीजयानंदसूरिः ३१ शाखांतरमें १५ श्रीसिंहगिरिसूरिः १४१३३ श्रीरविप्रभसूरिः ३२ श्रीजिनसिंहसुरिः १६ श्रीवनसूरिः १५३४ श्रीयशोभद्रसूरिः ३३ | तत्पट्टे श्रीजिनप्रभसूरिः
विशेष खुलासापूर्वक निर्णय चरित्रसें अथवा गणधर सार्धशतकसें जाणना और यहां चरित्रके आदिमे शोभायमान चरित्रनायकके गुरुवर्यका तथा श्रीमान पूज्यपादश्रीमजिनदत्तसूरिजीमहाराजका यथार्थावबोधकस. चित्रजरूर देना अत्यावश्यक है और निष्कारण परमोपकारी श्रीमान् दादासाहिब जब कि इसमनुष्य लोकमे विद्यमान थे, तब जैनधर्मानुरागी भव्यों. की वृद्धिकरनेवालेथे, और अनेकतरहकी संपत्तिकों प्राप्तकरानेवाले, अनेकतरहकी विपत्तिका नाश करनेवाले थे, और जैनधर्मद्वेषी प्राणिगणके तरफसें
For Private And Personal Use Only