________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तृतीयशिष्याः श्रुतवारिवाईयः परीषहाक्षोभ्यमन:समाधयः, जयन्ति पूज्या विजयेन्दुसूरयः परोपकारादिगुणौघसूरयः ॥५॥ प्रौढं मन्मथपार्थिवं त्रिजगतीजैत्रं विजित्येयुषां, येषां जैनपुरे पुरेण महसा प्रक्रांतकांतोत्सवे, "स्थैर्य मेरुरगाधतां च जलधिः सर्वसहत्वं मही, सोमः सौम्यमहर्पतिः किल महत्तेजोकृत प्राभृतं ॥६॥ वापं वापं प्रवचनवचोबीजराजीविनेय क्षेत्रे क्षेत्रे सुपरिमिलिते शब्दशास्त्रादिसीरैः॥ यैः क्षैत्रज्ञैः शुचिगुरुजनानायवाक्सारणीभिा,
सिक्त्वा तेने सुजनहृदयानंदिसंज्ञानसत्यं ॥ ७ ॥ यैरप्रमत्तैः शुभमंत्रजापैत्तालमध्ये प्रकलिस्ववश्यं, अतुल्यकल्याणमयोत्तमार्थसत्पूरुषः सत्वधनैरसाधि ॥८॥
किंबहुना! ज्योत्ला मंजुलया यया धवलितं विश्वंतरामंडलं, या नि:शेषविशेषविज्ञजनताचेतश्चमत्कारिणी "तस्यां श्रीविजयेन्दुसूरिसुगुरुनिष्कृत्रिमायां गुणः, श्रोणः स्याद्यदि वासवः स्तवकृतौ विज्ञः स चावां पतिः९
तत्पाणिपंकजरजापरिपूतशीर्षाः । शिष्यास्त्रयो दधति संप्रति गच्छभारं ॥ . . श्रीवज्रसेन इति सद्गुरुरादिमोऽभूत् श्रीपद्मचंद्रसुगुरुस्तु ततो द्वितीयः ॥१०॥
For Private And Personal Use Only