SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३०१ अछी पालिसी की है, यह संस्कृत पट्टावली है १४ सो ६६ में बनाई गई हैं, परन्तु श्रीबृहत् कल्पकीटीकाकी अंतप्रशस्तिमें और धर्म रत्नप्रकरणकी टीकाकी अंतप्रशस्ति में श्रीक्षेमकीर्त्तिसूरिजीने तथा श्रीदेवेन्द्रसूरिजीने चित्रवालगच्छ अपणी पाटपरंपरा बतलाई है, वह परंपरा सत्य है तद् यथा श्रीजैनशासननभस्तल तिग्मरश्मिः श्रीपद्मचंद्र कुलपद्मविकाशकारी, स्वज्योतिरावृतदिगंबरडंबरोऽभूत् श्रीमान् धनेश्वरगुरुः प्रथितः पृथिव्यां ॥ १ ॥ श्रीमञ्चैत्रपुरेकमंडनमहावीरप्रतिष्ठाकृतस्तस्माच्चैत्रपुरप्रबोधतरणिः श्रीचैत्रगच्छोऽजनि ॥ तत्र श्री भुवनेन्द्रसूरि सुगुरुर्भूभूषणं भासुरः, ज्योतिः सद्गुणरत्नरोहणगिरिः कालक्रमेणा भवत् ||२|| तत्पादांबुजमंडनं समभवत् पक्षद्वयी शुद्धिमान्, नीरक्षीरसदृशदूषणगुण त्यागग्रहैवादृतः ॥ कालुष्यं च जडोद्भवं परिहरन् दूरेण सन्मानसः, स्थायी राजमरालवद् गणिवरः श्रीदेवभद्रः प्रभुः ॥ ३ ॥ शस्याः शिष्याः त्रयस्तत्पदसरसिरुहोत्संगशृंगार भृंगाः, विध्वस्तानंगसंगाः सदसि सुविहितोत्तुंगरंगा बभूवुः ॥ तत्राद्यः सच्चरित्रानुमतिकृतमतिः श्रीजगच्चंद्रसूरिः, श्रीमद्देवेन्द्रसूरिः सरलतरलसच्चित्तवृत्तिर्द्वितीयः ॥ ४ ॥ For Private And Personal Use Only
SR No.020406
Book TitleJinduttasuri Charitram Purvarddha
Original Sutra AuthorN/A
AuthorChhaganmalji Seth
PublisherChhaganmalji Seth
Publication Year1925
Total Pages431
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy