________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
किविशिष्टाः, तबाह, त्रिश्लोकिकास्त्रयः श्लोकाः छंदोविशेषरूपा अधिका न यासु ताः, तथा सिद्धाणं बुद्धाणं, इत्येकः श्लोकः, जो देवाणवि, इति द्वितीयः, एको वि नमुक्कारो, इति तृतीयः, अग्रेतनगाथाद्वयं, स्तुतिश्चतुर्थी गीतार्थाचरणेनैव क्रियते, गीतार्थाचरणं तु मूलगणधरभणितमिव सर्व विधेयमेव सर्वैरपि मुमुक्षुभिरिति, तावकालमेव तत्र जिनमंदिरेऽनुज्ञातमवस्थानं यतीनां, कारणेन पुनधर्मश्रवणाद्यर्थमुपस्थितभविकजनोपकारादिना परतोऽपि चैत्यवंदनाया अग्रतोऽपि यतीनामवस्थानमनुज्ञातं, शेषकाले तु साधूनां जिनाशातनादिभयात् नानुज्ञातमवस्थानं तीर्थकरगणधारिभिः, ततो व्रतिभिरप्येवमाशातनाः परिहीयंते, गृहस्थैस्तु सुतरां परिहरणीया । इति, इयं च तीर्थकृतामाज्ञा, आज्ञाभंगश्च महतेनर्थाय संपद्यते, यदाहुः, 'आणाइचिय चरणं, आणाइतको आणाइसंजमो, तहदाणमाणाई, आणारहियो धम्मो पलासपुलुवनायद्यो' ॥१॥ और भाषाके स्थानमें प्राचीन सुकविकृत ८४ आशातना खरूपप्रतिपादकभाषापद्यबंधस्तवनहि रखनेमें आता है ।
अथ ८४ आशातनास्तवन ॥ विलसेरिद्धिनी देशी ॥ जय जय जिणपास जगत्र धणी, सो भाताहरी संसार सुणी, आयो हुँ पिणधर आसधणी, करिवा सेवा तुम चरण तणी ॥ १ ॥ धन धन जे न पडे जंजाले, उपयोग सुं पैसे जिन आले, आशातना चउरासी टाले, सावता सुखतेहि ज संभाले ॥२॥ जे नाखे श्लेखम जिनहरमे, कलह करे गाली जयरमे, धनूषादि कला सीखण दूके, कुरलो तंबोल भखे थूके
११ दत्तसूरि०
For Private And Personal Use Only