________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जिनशतक |
को विनाश करनेवाले हैं । आपकी महिमा जगत्पूज्य है । योगियोंमें प्रसिद्ध ऐसे गणधरादि देव भी आपकी पूजा करते हैं । प्राणीमात्रपर दया दिखलाना आपका स्वभाव है । स्वेद खेद निद्रा आदि अठारह दोषोंसे आप रहित हैं । हे प्रभो ! ऐसे आपके लिये मैं बार २ नमस्कार करता हूं ॥ ७६ ॥
मुरजः ।
७७
रोगपातविनाशय तमोनुन्महिमायिने । योगख्यातजनार्चायः श्रमोच्छिन्मन्दिमासिने ७७
For Private And Personal Use Only
रोगपति — रोगः भङ्गः परिभवः तं पातयति घातयतीति 'कर्मयण' रोगपातः । वि विनष्टः ध्वत्तः नाशः संसारपर्यायो यस्य देवविशेस्यासौ विनाश: । रोगपातश्चासौ विनाशश्च रोगपातविनाशः तस्मै रोगपातविनाशाय । तम: तिमिर अलोकाकाशं वा, कुत: - ' अपोह: शब्दलिङ्गाभ्यां यतः ' तमः शब्देन किमुच्यते आलोकाभावः कस्मिन् अत आह अलोकाकाशे, ततस्तम:शब्देन अलोकाकाशस्य ग्रहणम् । नुत् प्रेरणं अथवा चतुर्गतिनिमित्तं यत्कर्म्म तत् नुत् इत्युच्यते तादयीत्ताच्छन्द्यं भवति । महिः पृथिवीलोक: जीवादिद्रव्याणि इत्यर्थः इकारान्तोपि महिशेब्दो विद्यते । तमश्च नुच्च महिश्च तमोनुन्महयः ताः मिनाति परिच्छिनत्तीति तमोनुन्महिमायी तस्मै तमोनुन्महिमायिने । यः यद:- पान्तस्य रूपम् । अगः पर्वतः ख्यातः प्रख्यातः प्रधानः, अगश्चासौ ख्यातश्च अगख्यातः मन्दर इत्यर्थः । जनानां इंद्रादीनां अर्चा पूजा जमाची, अगख्याते जनाच अगख्यातजनाच, तां अयते गच्छतीति
१ महिः सर्वसहा मही इति बैजयन्ती ।