________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ४५ )
१. त्रिश्णा, वांगणी उटोलीना ४६, १०४, भोथ, जहर, हाइહળદર, ઉપલેટ, કરતું, એ ઐષધોના કવાથ બધા પ્રકારના તાવને મટાડે છે.
२. गणो, रींगाशी, शुड, ये औषधाने वाथ री तेमां पीचરનું ચૂર્ણ પા તાલા નાખી સઘળા પ્રકારના તાવ તથા તે સાથે શ્વાસ, શૂળ અને અરુચિ હાય તા તેપણ મટે છે.
વિષમજ્વરના પ્રતિકાર.
बिभीतो व्याधि घातश्च कटुकीतृवृतातथा । काथोहन्ति तृषां दाघं विषमज्वरमंजसा ॥ ७४ ॥ मधूकवल्कलं कुष्टमुत्पलं चंदनं वचा । त्रिफला दुल्लरी वासा द्राक्षा शिरीषपद्मकम् ॥ ७५ ॥ मूर्वायष्टिरयं क्वाथो दाघं मूर्छा तृषां भ्रमम् । रक्तपित्तज्वरंहन्ति निपीतो मधुना सह ॥ ७६ ॥ यष्टिर्दुरालभा पाठा त्रिफला तालकामृता । मुस्ताक्काथः सितापीतो विषमज्वर नाशनः ॥ ७७ ॥ कणाचूर्ण मधुक्षीरसर्पिः पक्कं निहन्ति तत् । पीतं शर्करया श्वासं हृद्रोगं विषमज्वरं ॥ ७८ ॥ पटोलीद्रयवा पाठा गडूची निंबपल्लवाः । हन्ति क्वाथो निपीतोयं सततं विभ्रमज्वरम् ॥ ७९ ॥ ज्वरंजनशिलातैलकृष्णामरिवसैंधवैः ।
चाहरीतकी सर्पिर्धूपः स्याद्विषमज्वरे ॥ ८० ॥ चंदनं धान्यकं मुस्ता गडूची विश्वभेषजम् । पंचाहः संभवं हन्ति ज्वरं क्वाथो निषेवितः ॥ ८१ ॥ मुस्तापाठाशिवा क्वाथश्चातुर्थिकज्वरापहः । दुग्धेन त्रिफला पीता हन्ति चातुर्थिकं ज्वरम् ॥ ८२ ॥ यवासो हैवजादारु शुंठी वासा समं ततः । क्वाथ निषेवितो हन्ति ज्वरं षष्ठदिनोद्भवम् ॥ ८३ ॥ मुस्ता विश्वामृता धान्यं वालकं चंदनं समः । क्वाथो मधुसितापीतो त्र्याहिकज्वरनाशनः ॥ ८४ ॥ सितामधुकणासर्पिस्तप्तदुग्धस्य पानतः ।
शाम्यंते श्वासहृद्रोगप्रलापविषमज्वराः ॥ ८५ ॥
For Private and Personal Use Only