________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १८७ )
નાડીત્રણના ઉપાય, आवल्लीमूलिकाखंडैनिशाखंडैः समन्वितः । पक्कं तैलं प्रलेपन शमं नाडीव्रणं नयेत् ॥ ६ ॥ ज्जिका सैंधवं दंती नीलीमूलं फलानि च । मुत्रे चतुर्गुणे सिद्धं तैलं नाडीव्रणापहम् ॥ ६८ ॥ अपुषीपत्रधत्तूरकर्णमोटा कुबेरका।। सकृत्प्रलेपमात्रेण सतीव्रव्रणरोहणः ॥ ६९ ।। प्रियंगुगुलिकाचूर्ण भक्षितं माहिषं दधि । कोद्रवान्नं च संभुक्तं नाडीव्रणाविनाशकृत् ॥ ७० ॥ त्रिफलायाः कषायेण शृंगराजरसेन वा। वणप्रक्षालनं कुर्यादुपदंशप्रशांतये ॥ ७१ ॥ मेघनादशिफाताला समांशापुटपाचिता । तन्मध्यापूरितानाडी शमंयाति चिरोद्भवा ॥ ७२ ॥ घृतसिद्धार्थ तैलाभ्यां युतादेवी प्रलेपतः । भूजयंती शिफावातनाडीव्रणविनाशिनी ॥ ७३ ॥ गुग्गुलत्रिफला व्योषैः समर्शिघेतयोगतः ।। नाडीदुष्टवणः शूलभगंदरविनाशकृत् ॥ ७४ ॥ बहुकांजिकपिष्टा सा शाखोटकतरुत्वचः ।। प्रलेपनस्तुनाडीनां व्रणशोफविनाशकृत् ।। ७५ ॥ पक्त्वा सिक्थनिशायष्टिकरंजफलपल्लवैः । पटोलमालतीनिंबपत्रव्रण्यं घृतंस्मृतम् ॥ ७६ ॥ शाली मुद्यवानद्याज्जांगलं च सदाव्रणी। दक्षक्षीरानगुर्वन्नं मैथुनं परिवर्जयेत् ॥ ७७ ॥ ૧ આવળના મૂળના કકડા તથા હળદરના કકડા મિશ્ર કરીને તેમને તેલમાં નાખીને લેપ કરવાથી નાડીત્રણ શમી જાય છે.
२ सामा२, सिधव, तीभूग, गजीन भूग, ९२३-मेढाઆમળાં (ત્રિફલા), એ સર્વનો કલ્ક કરી તેલમાં નાખી તે તેલ ચાર ગણુ ગાયના મૂત્રમાં સિદ્ધ કરી ચોપડવાથી નાડીત્રણ દૂર थाय छे.
૩ ખડબૂચનાં પાંદડાં, ધતૂરાનાં પાનાં, બાવળની પાલી, નાંદ
For Private and Personal Use Only