________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १७५) कुब्जवामनपंगूनां पानादभ्यंगतस्तथा । वातान्नानाविधान् हन्ति तैलमेतन्नसंशयः ॥ ९८ ॥ ૧૫ એકસો અઠ્ઠાવીશ તોલા દૂધ, ચોસઠ તેલ તેલ, શતાવशनी २स यास तासा, 4, 64सेट, यन, हेवहा२, ४ास, सा. तसा, राना, भ98, मेसन्थी, ३४ती, शिक्षा, मास ध, भा२. માંસી, ચીકણી, એ સર્વે બે બે તોલા લેવું. પછી તેનું કલ્ક કરીને તેલમાં નાખી તેલ ધીમે તાપે ધીમેથી પક્વ કરવું. એ તેલ ચોળવાથી તથા પીવાથી એકાંગ વાયુ, અસ્થિ સૂકાઈ કે ભાગી ગયું डायत, सांधे। मामा गयो डायते, 41 qig, हींगु, ५ing થઈ ગયું હોય તે, એ સર્વે મટે છે. એ તેલ અનેક પ્રકારના વાયુના રોગને મટાડે છે એમાં કોઈ સંશય નથી.
इति परमजैनाचार्यश्रीउमास्वातिवाचकशिष्यश्रीकंठविरचिते हितोपदेशनाम्नि कुष्टपामासिध्मवातरोगप्रतिकारो नवमः समुद्देशः ॥ ९ ॥
बालरोग प्रतीकारः
બાળકના તાવ વગેરેના ઉપાય. लाजायष्टिस्तथामांसी तवराजो रसांजनम् । चूर्णमेषां ज्वरं हन्ति शिशूनां मधुनाशितम् ॥ १॥ लाजाजतुशिलामांसी मधुकैश्चूर्णितैः समैः । मधुयुक्तैः शिशोर्लेहः सर्वज्वरनिवारणः ॥ २ ॥ पिष्पल्यतिविषाशृंगी चूर्णलेहो मधूक्षितः। क्षौद्रेणातिविषा चैका ज्वरकासवमीहरा ॥ ३ ॥ मांसी रसांजनं लाजा कणा कर्कटशृंगिका। चूर्णमेषां समांशं च मधुना सह भक्षितम् ॥ ४ ॥ शिशूनां नाशयत्येव श्वासं छर्दिस्तथा ज्वरम् । मधुपीतं तवक्षीरं शिशोः कासविनाशनम् ॥ ५ ॥ सर्पनिर्मोकनिर्माल्यकेशाश्वश्वे तसर्षपाः ।। मंत्रैस्तुधूपितोधूपः शिशूनां ग्रहदोषहृत् ॥ ६ ॥ ...
For Private and Personal Use Only