________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१७) किंवा कुष्टं वचा पाठा चित्रकः कटुरोहिणी। चूर्णमुष्णांभसा पीतं श्लेष्मातीसारनाशनम् ॥ ५१ ॥ रोहिण्यतिविषापाठावचाकुष्टसमुद्भवः । क्वाथः पीतो निहन्त्येव श्लेष्मातीसारमुल्वणम् ॥ ५२ ॥
१ २3, मतिविप, शु४, १४, सिधव, सय, ये साफધનું ચૂર્ણ ગરમ પાણી સાથે પીવાથી કફાતીસાર મટે છે.
२७२३, पा , १४, अपसेट, यित्री, ४॥छास, ये सोषધનું ચૂર્ણ ગરમ પાણી સાથે પીવાથી કફાતીસારને નાશ કરે છે. ____ ९२3, गतिवि, हु, सय, शुंह, पी५२, भरी, से ઔષધેનું ચૂર્ણ ગરમ પાણી સાથે પીવાથી કફાતીસાર મટે છે.
४ सय ७५३८, १४, ५ , यित्री, ४छास, मे. ઔષધેનું ચુર્ણ ગરમ પાણી સાથે પીવાથી કફના અતીસારનો. નાશ કરે છે.
૫ હરડે, અતિવિખ, પહાડમ, વજ, ઉપલેટ એ ઔષધને. ક્વાથ પીવાથી ભારે એવા કફાતીસારને પણ જરૂર મટાડે છે.
અતીસારના સામાન્ય ઉપાય. शाल्मलीशुष्कनिर्यासो यवानी धातुकीशिफा। शुंठी पीतानि तक्रेण घ्नन्त्यतीसारमुल्वणम् ॥ ५३ ॥ मुस्ताचेद्रयवा वन्हिः कटुकी च कटुत्रयम् । किरायतमिति द्वौ हो भागावेषां च षोडश ॥ ५४ ॥ भागाः कुटजकल्कस्य चूर्ण तंदुलवारिणा । पीतं शोफमतीसारं ग्रहणीं हन्ति सज्वराम् ॥ ५५ ॥ रिंगिणी धातुकीमूलं दाडिमी कुटजत्वचः । लोभ्रं च हन्त्यतीसारं पीतं तंदुलवारिणा ।। ५६ ॥ किरातं कटुकी मुस्ता शुंठी च मरिचं कणा । एकैकांशमितं सर्व द्वावग्नेः कुटजत्वचः ॥ ५७ ।। दशभागा गुडस्यांभः पीतं शोफ च कामलम् । ग्रहणी पांडुरोगं च हन्त्यतीलारमुल्वणम् ॥ ५८ ॥. सजी कुटजकल्कं च द्वयोश्चूर्ण समांशतः
१८
For Private and Personal Use Only