SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (६८) बीजपुरस्य बीजानि तुंबरः समभागिनः । एतत्वाथरय पानेन यांति शूलान्यनेकधा ॥ ४० ॥ वचा सुवर्चला हिंगु कुष्टमिंद्रयवाः समम् । चूर्णमुष्णांभसा पीतं सर्वशूलनिकंतनम् ॥ ४१ ।। अजमोदा वचा कुष्टमम्लवेतससैंधवैः । सर्जिक्षारस्तथा पथ्या त्रिकटुब्रह्मदंडिका ॥ ४२ ॥ मुस्ता सुवर्चला विश्वा लवणं बिडपूर्वकम् । पीतं तक्रान्वितं चूर्णममीपां सर्वशूलहृत् ॥ ४३ ।। यवानी सैंधवं दारु यवक्षारः सुवर्चलः ।। विश्वैरंडशिफा हिंगु लवणं बिडपूर्वकम् ॥ ४४ ॥ एतचूर्ण समं श्लक्ष्णं गडूची पक्वपायसैः। निपीतं सर्वशूलानि नाशयत्यतिवेगतः ॥ ४५ ॥ अम्लवेतसनिर्यासः सैंधवं शुंठीरामठम् । सुवर्चलाजमोदा च देवदारुः समांशकम् ॥ ४६ ॥ स्थाल्यां प्रक्षिप्य तत्सर्व वन्हि प्रज्वालयेदधः । क्षारः स्यादितिसंपिष्ट्वा तत्पीतं तीव्रशूलनुत् ॥ ४७ ॥ टिंटुकं शिग्रुमूलं च मयूरः सैंधवं लमम् । मूलाजीर्णोद्भवं शूलं यात्यंतचूर्णभक्षणात् ॥ ४८ ॥ शुंठी सुवर्चला हिंगु मूलं पाडलजं समम् । तञ्चर्णमंभसापानात् यांति शूलान्यनेकधा ॥ ४९ ॥ अजमोदा तथा पाठा त्रिकटुः समचूर्णकम् ।। भुक्तमुष्णांभसा पानात् यांति शूलान्यनेकधा ॥ ५० ॥ ૧ ગુંઠ, સંચળ અને હિંગનું ચૂર્ણ કરીને ગરમ પાણી સાથે પીવાથી મનુષ્યનાં સઘળા પ્રકારનાં શળ એક ક્ષણમાં નાશ પામે છે. २ २००४ मार, १४, 1, 4341२, शु, सय, पी५२, दुसरी (?) शमी, मीराना मी०४, अने तु५२मी, ये सर्वे સમભાગે લઈને તેને કવાથ કરીને પીવાથી અનેક પ્રકારનાં શળ भटे छे. ૩ વજ, સંચળ, હિંગ, ઉપલેટ, ઈદ્રજવ, એ સર્વે સમભાગે લઈને તેનું ચૂર્ણ કરીને ગરમ પાણી સાથે પીવાથી બધા પ્રકારનાં શળ નાશ પામે છે. For Private and Personal Use Only
SR No.020380
Book TitleHitopdesh
Original Sutra AuthorN/A
AuthorKanthsuri, Chhotalal N Bhatt
PublisherShravak Bhimsinh Manek
Publication Year1897
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy