________________
Shri Mahavir Jain Aradhana Kendra
यस्मै—
द्विका
जीवंजीवचकोरटिट्टिभमुखाः कोकाश्च 'घूका मन्यन्तेऽर्बुदकेन येन निजकं धन्यं जनुस्तद्भवम् ॥५॥
अर्ध्य ददन्ते कुसुमैर्लताः फलै
यस्मात्
www.kobatirth.org
अर्बुदाचवर्णनम्
पद्मश्च पद्मिन्य उपायनं मुदा
गुणैर्विचित्रैि
यस्य
यत्र -
माश्च यस्मै स्वकलैः पिकाः शुकाः ।
संसाधनैः स्वैः स्वबलानुसारतः ||६||
परस्सहस्त्रः
Acharya Shri Kailassagarsuri Gyanmandir
ख्यातो यतो
धन्याऽर्बुदाद्रेर्मरुदेशभूमी
भारतनामदेशः ।
स तु प्रसिद्धो जिनचैत्ययुग्मात् ॥७॥
यस्यास्ति कीर्त्तिर्जगती प्रसिद्धा
गुहाश्च कान्ताः प्रतिशब्दभीमाः । वनानि नानानगराजिवन्ति
तुङ्गानि शृङ्गाणि रविं स्पृशन्ति ॥ ८ ॥
जगद्विशिष्टं नतशिष्टमौलि
age नेत्राप्तिफलप्रदाय | देहीभवन्मन्त्रियशः शरीरं
यत्राऽशुभद्
वा जिनचैत्ययुग्मम् ॥९॥
For Private and Personal Use Only
४३