________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६८ महाकवि वागभट के जैन ग्रन्थ की व्याख्या में गडबड
श्लोक का मुख्य अर्थ इस प्रकार लिखते हैं किः-नामेरपत्यं' नामेयः ". यद्वा श्रीः लक्ष्मीः नाभेयः नाभेरुत्पन्नः ब्रह्मा ताभ्यां उपलक्षितः अनेन जितस्य विष्ण्ववतारता प्रदर्शिता यद्वा श्रियः सकलशास्त्रनिष्णातत्वसमृद्धेः इनः स्वामी इति श्रीनः नास्ति किर्माप मेयं भीतिजननक्षम यस्य इति अमेयः जिन बुद्धः......................... वा० पृ० १
श्रीन: लक्ष्मीपतिः अमेयः भीतिरहितः जिनः जिनावतारः अः विष्णुः 'अकारो वासुदेवः स्यात्' इत्येकाक्षरकोशवचनात्, वः श्रियं दिशतु ददातु यस्य व्यासावतारस्य विष्णोः आगमपदानां वेदान्तसिद्धान्तानाम् आवली समुदायः शेष पूर्ववत् ।
वा० पृ० २
आगमपदानां दिशतु ददातु वा स्यात्' इत्येक
१. जैनों के प्रथम तीर्थंकर श्रीऋषभदेवके पिता का नाम नाभि था, इस वात को जैनों का छोटा बच्चा भी जानता है "नाभिध जितशत्रुश्च । हैमकोष काण्ड पहिला श्लोक ३६ ।
इक्ष्वाकुभूरित्यभिधामधाभूर्यदानिवेशात्प्रथमं पुरोऽस्याः । नामेस्तदा युग्मिपतेः प्रपेदे, तनूजभूयं प्रभुरादिदेवः ।।
भागवत पुराण में भी कहा है-"नाभेः सुतः सः वृषभो मरुदेवीसूनुः यो वै चचार मुनियोग्यचर्याम्"
. २. यद्यपि जिन शब्द जैन तीर्थकर और महात्मा बुद्ध इन दोनों अर्थ में है परन्तु यहां पर जैन तीर्थकर का ही अर्थ लेना चाहिये क्योंकि ग्रन्थकार जैन ही थे ।
For Private and Personal Use Only