SearchBrowseAboutContactDonate
Page Preview
Page 843
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ૭૯૬ હારીતસંહિતા. જૂદા જૂદા રેગ ઉપર ગુગળના પેગ राना गुडूची चैरण्डो दशमूलं प्रसारिणी। काथं तेषां यथायोग्यं यवान्या वातिके पिबेत् ॥ पृथक्तैर्जीवनीयैः पिबेत्पित्तामयादितः। वासाचन्दनहीबेरं मृद्वीका तिक्तरोहिणी॥ खर्जूरं च परूषं च तथा जीवकर्षभको। सपित्तरोगे पानाय काथः स्याद् गुग्गुलान्वितः॥.. त्रिफलाव्योषगोमूत्रनिम्बधान्यकपुष्करैः। अमृता दीप्यकः काथः पटोली च कफार्दितः॥ नाडीदुष्टवणग्रन्थिगण्डमालार्बुदान्वितः। त्रिफलाकाथसंयुक्तं पिबेन्मेही वणी तथा ॥ किरातकामृतानिम्बवृषाव्याघ्रीदुरालभाः। एषां काथेन संयुक्तं गुग्गुलं पाययेद्भिषक् ॥ गुल्मे कासे क्षते श्वासे विद्रधावरुचौ व्रणे । दापिटोलक्काथेन संयुतं गुग्गुलं पिबेत् ॥ कण्डूपिटकशोफाद्ये पिवेद वातकफापहम् । पथ्या पुनर्नवा दारू गोमूत्रममृता तथा। एषां काथो हितः पाण्डौ शोथोदकाकलासिनाम् ॥ રાસના, ગળે, દિવેલાનાં મૂળ, દશમૂળ, લાજાળુ, તથા યુવાન એ ઔષધ સાથે જોઈએ તેટલો ગુગળ મેળવીને તેનો કવાથ વાતોગમાં પી. वनीय आना औषध। (iateी, क्षा२४॥३॥दी, मेहर, महामेही, વિદારીકંદ, જેઠીમધ, વગેરે મધુર અને શીતવીર્ય ઔષધ જીવનીયગણનાં કહેવાય છે) લઈને તેને જુદો જુદ ક્વાથ કરીને તેમાં ગુગળ નાખીને પિત્તરગવાળાએ પી. म२३सी, यंहन, पी, द्राक्ष, , मजूर, mi, 93, ઋષભક, એ ઔષધના કવાથમાં ગુગળ નાખીને પિત્તરોગવાળાએ પી. १ गोमूत्रममृतं तथा. प्र० १ ली. For Private and Personal Use Only
SR No.020371
Book TitleHarit Samhita
Original Sutra AuthorN/A
AuthorAatrey Muni
PublisherJayram Raghunath
Publication Year1892
Total Pages890
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy