________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
चतुर्थस्थानम् ।
सूत्रस्थानम् । * प्रथमोऽध्यायः ।
10
Acharya Shri Kailassagarsuri Gyanmandir
તાલમાપના વિધિ, आत्रेय उवाच ।
सर्षपस्य चतुर्थांशोऽणुः । चतुः सर्षपैर्माषः । चतुर्माषैर्वलः । चतुर्वलैः सुवर्णः । चतुःसुवर्णैः कर्षः । चतुः कर्षैः पलम् । चतुःपलैः कुडवः । चतुःकुडवैः प्रस्थः । चतुःप्रस्यैराढकः । चतुर्भिराGharः । द्वे पले प्रसृतिर्भवेत् ।
I
शुष्काणामौषधानां च मानं च द्विगुणं भवेत् । आर्द्राणामथ सर्वेषां विज्ञातव्यं तुलावधि ॥ सप्तभिर्यवशतैः साष्टषष्टिभिः पलं भवति । मस्तुतैारनालानां क्षीरमाज्यं गुडं सिता ॥ मधु मद्यं तथा द्राक्षा खर्जूरं गुग्गुलुस्तथा । रसोनलवणानां च प्रोतं चैवार्द्रमानकम् ॥ विडालपदिकामात्रं कर्षशब्दोऽभिधीयते । वटोदुम्बरमात्रेण पलमौदुम्बरं विदुः ॥ चतुःपलं बिल्बमानं पैले प्रसृतिमेव च । कुडवं चाञ्जलि च वक्ष्यमाणं महामते ! | चतुरङ्गुलविस्तारं चतुरङ्गुलमुन्नतम् । काष्ठजं मृण्मयं वापि कुडवं तं विनिर्दिशेत् ॥ चतुःकुडवैः प्रस्यः स्याच्चतुः प्रस्यैस्तथाढकः । चतुराढकः स्यादद्रोणो मानसंख्या प्रकीर्तिता ॥
१ प्रलं. प्र० १ ली.
For Private and Personal Use Only