SearchBrowseAboutContactDonate
Page Preview
Page 814
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org चतुर्थस्थानम् । सूत्रस्थानम् । * प्रथमोऽध्यायः । 10 Acharya Shri Kailassagarsuri Gyanmandir તાલમાપના વિધિ, आत्रेय उवाच । सर्षपस्य चतुर्थांशोऽणुः । चतुः सर्षपैर्माषः । चतुर्माषैर्वलः । चतुर्वलैः सुवर्णः । चतुःसुवर्णैः कर्षः । चतुः कर्षैः पलम् । चतुःपलैः कुडवः । चतुःकुडवैः प्रस्थः । चतुःप्रस्यैराढकः । चतुर्भिराGharः । द्वे पले प्रसृतिर्भवेत् । I शुष्काणामौषधानां च मानं च द्विगुणं भवेत् । आर्द्राणामथ सर्वेषां विज्ञातव्यं तुलावधि ॥ सप्तभिर्यवशतैः साष्टषष्टिभिः पलं भवति । मस्तुतैारनालानां क्षीरमाज्यं गुडं सिता ॥ मधु मद्यं तथा द्राक्षा खर्जूरं गुग्गुलुस्तथा । रसोनलवणानां च प्रोतं चैवार्द्रमानकम् ॥ विडालपदिकामात्रं कर्षशब्दोऽभिधीयते । वटोदुम्बरमात्रेण पलमौदुम्बरं विदुः ॥ चतुःपलं बिल्बमानं पैले प्रसृतिमेव च । कुडवं चाञ्जलि च वक्ष्यमाणं महामते ! | चतुरङ्गुलविस्तारं चतुरङ्गुलमुन्नतम् । काष्ठजं मृण्मयं वापि कुडवं तं विनिर्दिशेत् ॥ चतुःकुडवैः प्रस्यः स्याच्चतुः प्रस्यैस्तथाढकः । चतुराढकः स्यादद्रोणो मानसंख्या प्रकीर्तिता ॥ १ प्रलं. प्र० १ ली. For Private and Personal Use Only
SR No.020371
Book TitleHarit Samhita
Original Sutra AuthorN/A
AuthorAatrey Muni
PublisherJayram Raghunath
Publication Year1892
Total Pages890
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy