SearchBrowseAboutContactDonate
Page Preview
Page 801
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (૫૪ હારીતસંહિતા. જળ છાંટવાને મંત્ર, ओं नमो हर हर विषं संहर संहर अमृतं प्लावय लावय नासि अरेरे विष! नीलपर्वतं गच्छ गच्छ नासि विषम् ओं हाहा :चिरे ३। अनेन मन्त्रेण मुखमुदकेन त्रासयेत् । ओं नमोऽरेरे हंस! अमृतं पश्य पश्य । हे ४२ ९२ ! तभने नभ२३२ . विषनी संहा२ री संहार કરે; અમૃત છાંટો છાંટો. અરેરે વિષ! હવે તું નથી !! નીળ પર્વતમાં १. विष नथी. &!! &t! मे! यार यों ? यर्यो !" એ મંત્રવડે મુખઉપર જળ છાંટીને ત્રાસ આપવો. પછી કહેવું है, " अरेरे हंस ! तने नभ७२ छ; अमृतने नेले." विष। ५२ ५. जटामूला वचा कुष्ठं सैन्धवं मगधा निशा। लेपो दुष्टवणे प्रोक्तो विषं हन्ति सुदारुणम् ॥ सुरसा रजनी व्योषं यवानी पारिभद्रकम् । सर्पदुष्टवणे प्रोक्तं लेपनं विषशान्तये ॥ कुष्ठं मुस्ता अजाजी च विडङ्गं मधुयष्टिका। गुञ्जामूलं शीततोयैलेंपो मण्डलिनां हितः॥ राजिमतां विषं यस्य गृहधूमं वचाधनम् । सर्षपाश्च यवानी च पिचुमन्दफलत्रयम् । लेपनं राजिमतां चैव व्रणतैलेन संयुतम् ।। सठी किरातं सकटुत्रयं च वचाविशालापिचुमन्दकं च ।। पथ्या यवानी रजनीद्वयं च दुष्टवणे लेपनमेव शस्तम् ॥ स्थावरे जङ्गमे वापि विषे जग्धे भिषग्वर । शीघ्र छिंद्यादथोदामं प्रोक्तं च नरसत्तमैः॥ Aधुशता१२N, 401, उपसेट, सिंधव, पा५२, ९६२, मे औषધને લેપ ઝેરથી થયેલા દંશ ઉપર કરે તેથી મહાદારૂણ ઝેર પણ નાશ પામશે. १ जयकृटं. प्र. १ ली. For Private and Personal Use Only
SR No.020371
Book TitleHarit Samhita
Original Sutra AuthorN/A
AuthorAatrey Muni
PublisherJayram Raghunath
Publication Year1892
Total Pages890
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy